Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release, Viṣṇu, Vishnuism, saṃsāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6326
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
naranārāyaṇāvūcatuḥ / (1.1) Par.?
dhanyo 'syanugṛhīto 'si yat te dṛṣṭaḥ svayaṃ prabhuḥ / (1.2) Par.?
na hi taṃ dṛṣṭavān kaścit padmayonir api svayam // (1.3) Par.?
avyaktayonirbhagavān durdarśaḥ puruṣottamaḥ / (2.1) Par.?
nāradaitaddhi te satyaṃ vacanaṃ samudāhṛtam // (2.2) Par.?
nāsya bhaktaiḥ priyataro loke kaścana vidyate / (3.1) Par.?
tataḥ svayaṃ darśitavān svam ātmānaṃ dvijottama // (3.2) Par.?
tapo hi tapyatastasya yat sthānaṃ paramātmanaḥ / (4.1) Par.?
na tat samprāpnute kaścid ṛte hyāvāṃ dvijottama // (4.2) Par.?
yā hi sūryasahasrasya samastasya bhaved dyutiḥ / (5.1) Par.?
sthānasya sā bhavet tasya svayaṃ tena virājatā // (5.2) Par.?
tasmād uttiṣṭhate vipra devād viśvabhuvaḥ pateḥ / (6.1) Par.?
kṣamā kṣamāvatāṃ śreṣṭha yayā bhūmistu yujyate // (6.2) Par.?
tasmāccottiṣṭhate devāt sarvabhūtahito rasaḥ / (7.1) Par.?
āpo yena hi yujyante dravatvaṃ prāpnuvanti ca // (7.2) Par.?
tasmād eva samudbhūtaṃ tejo rūpaguṇātmakam / (8.1) Par.?
yena sma yujyate sūryastato lokān virājate // (8.2) Par.?
tasmād devāt samudbhūtaḥ sparśastu puruṣottamāt / (9.1) Par.?
yena sma yujyate vāyustato lokān vivātyasau // (9.2) Par.?
tasmāccottiṣṭhate śabdaḥ sarvalokeśvarāt prabhoḥ / (10.1) Par.?
ākāśaṃ yujyate yena tatastiṣṭhatyasaṃvṛtam // (10.2) Par.?
tasmāccottiṣṭhate devāt sarvabhūtagataṃ manaḥ / (11.1) Par.?
candramā yena saṃyuktaḥ prakāśaguṇadhāraṇaḥ // (11.2) Par.?
ṣaḍbhūtotpādakaṃ nāma tat sthānaṃ vedasaṃjñitam / (12.1) Par.?
vidyāsahāyo yatrāste bhagavān havyakavyabhuk // (12.2) Par.?
ye hi niṣkalmaṣā loke puṇyapāpavivarjitāḥ / (13.1) Par.?
teṣāṃ vai kṣemam adhvānaṃ gacchatāṃ dvijasattama / (13.2) Par.?
sarvalokatamohantā ādityo dvāram ucyate // (13.3) Par.?
ādityadagdhasarvāṅgā adṛśyāḥ kenacit kvacit / (14.1) Par.?
paramāṇubhūtā bhūtvā tu taṃ devaṃ praviśantyuta // (14.2) Par.?
tasmād api vinirmuktā aniruddhatanau sthitāḥ / (15.1) Par.?
manobhūtāstato bhūyaḥ pradyumnaṃ praviśantyuta // (15.2) Par.?
pradyumnāccāpi nirmuktā jīvaṃ saṃkarṣaṇaṃ tathā / (16.1) Par.?
viśanti viprapravarāḥ sāṃkhyā bhāgavataiḥ saha // (16.2) Par.?
tatastraiguṇyahīnāste paramātmānam añjasā / (17.1) Par.?
praviśanti dvijaśreṣṭha kṣetrajñaṃ nirguṇātmakam / (17.2) Par.?
sarvāvāsaṃ vāsudevaṃ kṣetrajñaṃ viddhi tattvataḥ // (17.3) Par.?
samāhitamanaskāśca niyatāḥ saṃyatendriyāḥ / (18.1) Par.?
ekāntabhāvopagatā vāsudevaṃ viśanti te // (18.2) Par.?
āvām api ca dharmasya gṛhe jātau dvijottama / (19.1) Par.?
ramyāṃ viśālām āśritya tapa ugraṃ samāsthitau // (19.2) Par.?
ye tu tasyaiva devasya prādurbhāvāḥ surapriyāḥ / (20.1) Par.?
bhaviṣyanti trilokasthāsteṣāṃ svastītyato dvija // (20.2) Par.?
vidhinā svena yuktābhyāṃ yathāpūrvaṃ dvijottama / (21.1) Par.?
āsthitābhyāṃ sarvakṛcchraṃ vrataṃ samyak tad uttamam // (21.2) Par.?
āvābhyām api dṛṣṭastvaṃ śvetadvīpe tapodhana / (22.1) Par.?
samāgato bhagavatā saṃjalpaṃ kṛtavān yathā // (22.2) Par.?
sarvaṃ hi nau saṃviditaṃ trailokye sacarācare / (23.1) Par.?
yad bhaviṣyati vṛttaṃ vā vartate vā śubhāśubham // (23.2) Par.?
vaiśaṃpāyana uvāca / (24.1) Par.?
etacchrutvā tayor vākyaṃ tapasyugre 'bhyavartata / (24.2) Par.?
nāradaḥ prāñjalir bhūtvā nārāyaṇaparāyaṇaḥ // (24.3) Par.?
jajāpa vidhivanmantrānnārāyaṇagatān bahūn / (25.1) Par.?
divyaṃ varṣasahasraṃ hi naranārāyaṇāśrame // (25.2) Par.?
avasat sa mahātejā nārado bhagavān ṛṣiḥ / (26.1) Par.?
tam evābhyarcayan devaṃ naranārāyaṇau ca tau // (26.2) Par.?
Duration=0.17272901535034 secs.