Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): karman doctrine, ātman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6333
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
śṛṇu putra yathā hyeṣa puruṣaḥ śāśvato 'vyayaḥ / (1.2) Par.?
akṣayaścāprameyaśca sarvagaśca nirucyate // (1.3) Par.?
na sa śakyastvayā draṣṭuṃ mayānyair vāpi sattama / (2.1) Par.?
saguṇo nirguṇo viśvo jñānadṛśyo hyasau smṛtaḥ // (2.2) Par.?
aśarīraḥ śarīreṣu sarveṣu nivasatyasau / (3.1) Par.?
vasann api śarīreṣu na sa lipyati karmabhiḥ // (3.2) Par.?
mamāntarātmā tava ca ye cānye dehasaṃjñitāḥ / (4.1) Par.?
sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kenacit kvacit // (4.2) Par.?
viśvamūrdhā viśvabhujo viśvapādākṣināsikaḥ / (5.1) Par.?
ekaścarati kṣetreṣu svairacārī yathāsukham // (5.2) Par.?
kṣetrāṇi hi śarīrāṇi bījāni ca śubhāśubhe / (6.1) Par.?
tāni vetti sa yogātmā tataḥ kṣetrajña ucyate // (6.2) Par.?
nāgatirna gatistasya jñeyā bhūtena kenacit / (7.1) Par.?
sāṃkhyena vidhinā caiva yogena ca yathākramam // (7.2) Par.?
cintayāmi gatiṃ cāsya na gatiṃ vedmi cottamām / (8.1) Par.?
yathājñānaṃ tu vakṣyāmi puruṣaṃ taṃ sanātanam // (8.2) Par.?
tasyaikatvaṃ mahattvaṃ hi sa caikaḥ puruṣaḥ smṛtaḥ / (9.1) Par.?
mahāpuruṣaśabdaṃ sa bibhartyekaḥ sanātanaḥ // (9.2) Par.?
eko hutāśo bahudhā samidhyate ekaḥ sūryastapasāṃ yonir ekā / (10.1) Par.?
eko vāyur bahudhā vāti loke mahodadhiścāmbhasāṃ yonir ekaḥ / (10.2) Par.?
puruṣaścaiko nirguṇo viśvarūpas taṃ nirguṇaṃ puruṣaṃ cāviśanti // (10.3) Par.?
hitvā guṇamayaṃ sarvaṃ karma hitvā śubhāśubham / (11.1) Par.?
ubhe satyānṛte tyaktvā evaṃ bhavati nirguṇaḥ // (11.2) Par.?
acintyaṃ cāpi taṃ jñātvā bhāvasūkṣmaṃ catuṣṭayam / (12.1) Par.?
vicared yo yatir yattaḥ sa gacchet puruṣaṃ prabhum // (12.2) Par.?
evaṃ hi paramātmānaṃ kecid icchanti paṇḍitāḥ / (13.1) Par.?
ekātmānaṃ tathātmānam apare 'dhyātmacintakāḥ // (13.2) Par.?
tatra yaḥ paramātmā hi sa nityaṃ nirguṇaḥ smṛtaḥ / (14.1) Par.?
sa hi nārāyaṇo jñeyaḥ sarvātmā puruṣo hi saḥ / (14.2) Par.?
na lipyate phalaiścāpi padmapatram ivāmbhasā // (14.3) Par.?
karmātmā tvaparo yo 'sau mokṣabandhaiḥ sa yujyate / (15.1) Par.?
sasaptadaśakenāpi rāśinā yujyate hi saḥ / (15.2) Par.?
evaṃ bahuvidhaḥ proktaḥ puruṣaste yathākramam // (15.3) Par.?
yat tat kṛtsnaṃ lokatantrasya dhāma vedyaṃ paraṃ bodhanīyaṃ saboddhṛ / (16.1) Par.?
mantā mantavyaṃ prāśitā prāśitavyaṃ ghrātā ghreyaṃ sparśitā sparśanīyam // (16.2) Par.?
draṣṭā draṣṭavyaṃ śrāvitā śrāvaṇīyaṃ jñātā jñeyaṃ saguṇaṃ nirguṇaṃ ca / (17.1) Par.?
yad vai proktaṃ guṇasāmyaṃ pradhānaṃ nityaṃ caitacchāśvataṃ cāvyayaṃ ca // (17.2) Par.?
yad vai sūte dhātur ādyaṃ nidhānaṃ tad vai viprāḥ pravadante 'niruddham / (18.1) Par.?
yad vai loke vaidikaṃ karma sādhu āśīryuktaṃ taddhi tasyopabhojyam // (18.2) Par.?
devāḥ sarve munayaḥ sādhu dāntās taṃ prāg yajñair yajñabhāgaṃ yajante / (19.1) Par.?
ahaṃ brahmā ādya īśaḥ prajānāṃ tasmājjātastvaṃ ca mattaḥ prasūtaḥ / (19.2) Par.?
matto jagajjaṅgamaṃ sthāvaraṃ ca sarve vedāḥ sarahasyā hi putra // (19.3) Par.?
caturvibhaktaḥ puruṣaḥ sa krīḍati yathecchati / (20.1) Par.?
evaṃ sa eva bhagavāñjñānena pratibodhitaḥ // (20.2) Par.?
etat te kathitaṃ putra yathāvad anupṛcchataḥ / (21.1) Par.?
sāṃkhyajñāne tathā yoge yathāvad anuvarṇitam // (21.2) Par.?
Duration=0.075376987457275 secs.