Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6334
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
dharmāḥ pitāmahenoktā mokṣadharmāśritāḥ śubhāḥ / (1.2) Par.?
dharmam āśramiṇāṃ śreṣṭhaṃ vaktum arhati me bhavān // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
sarvatra vihito dharmaḥ svargyaḥ satyaphalodayaḥ / (2.2) Par.?
bahudvārasya dharmasya nehāsti viphalā kriyā // (2.3) Par.?
yasmin yasmiṃstu viṣaye yo yo yāti viniścayam / (3.1) Par.?
sa tam evābhijānāti nānyaṃ bharatasattama // (3.2) Par.?
api ca tvaṃ naravyāghra śrotum arhasi me kathām / (4.1) Par.?
purā śakrasya kathitāṃ nāradena surarṣiṇā // (4.2) Par.?
surarṣir nārado rājan siddhastrailokyasaṃmataḥ / (5.1) Par.?
paryeti kramaśo lokān vāyur avyāhato yathā // (5.2) Par.?
sa kadācinmaheṣvāsa devarājālayaṃ gataḥ / (6.1) Par.?
satkṛtaśca mahendreṇa pratyāsannagato 'bhavat // (6.2) Par.?
taṃ kṛtakṣaṇam āsīnaṃ paryapṛcchacchacīpatiḥ / (7.1) Par.?
brahmarṣe kiṃcid āścaryam asti dṛṣṭaṃ tvayānagha // (7.2) Par.?
yathā tvam api viprarṣe trailokyaṃ sacarācaram / (8.1) Par.?
jātakautūhalo nityaṃ siddhaścarasi sākṣivat // (8.2) Par.?
na hyastyaviditaṃ loke devarṣe tava kiṃcana / (9.1) Par.?
śrutaṃ vāpyanubhūtaṃ vā dṛṣṭaṃ vā kathayasva me // (9.2) Par.?
tasmai rājan surendrāya nārado vadatāṃ varaḥ / (10.1) Par.?
āsīnāyopapannāya proktavān vipulāṃ kathām // (10.2) Par.?
yathā yena ca kalpena sa tasmai dvijasattamaḥ / (11.1) Par.?
kathāṃ kathitavān pṛṣṭastathā tvam api me śṛṇu // (11.2) Par.?
Duration=0.061972141265869 secs.