Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7264
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
sa cāmantryoragaśreṣṭhaṃ brāhmaṇaḥ kṛtaniścayaḥ / (1.2) Par.?
dīkṣākāṅkṣī tadā rājaṃś cyavanaṃ bhārgavaṃ śritaḥ // (1.3) Par.?
sa tena kṛtasaṃskāro dharmam evopatasthivān / (2.1) Par.?
tathaiva ca kathām etāṃ rājan kathitavāṃs tadā // (2.2) Par.?
bhārgaveṇāpi rājendra janakasya niveśane / (3.1) Par.?
kathaiṣā kathitā puṇyā nāradāya mahātmane // (3.2) Par.?
nāradenāpi rājendra devendrasya niveśane / (4.1) Par.?
kathitā bharataśreṣṭha pṛṣṭenākliṣṭakarmaṇā // (4.2) Par.?
devarājena ca purā kathaiṣā kathitā śubhā / (5.1) Par.?
samastebhyaḥ praśastebhyo vasubhyo vasudhādhipa // (5.2) Par.?
yadā ca mama rāmeṇa yuddham āsīt sudāruṇam / (6.1) Par.?
vasubhiś ca tadā rājan katheyaṃ kathitā mama // (6.2) Par.?
pṛcchamānāya tattvena mayā tubhyaṃ viśāṃ pate / (7.1) Par.?
katheyaṃ kathitā puṇyā dharmyā dharmabhṛtāṃ vara // (7.2) Par.?
tad eṣa paramo dharmo yan māṃ pṛcchasi bhārata / (8.1) Par.?
asannadhīr anākāṅkṣī dharmārthakaraṇe nṛpa // (8.2) Par.?
sa ca kila kṛtaniścayo dvijāgryo bhujagapatipratideśitārthakṛtyaḥ / (9.1) Par.?
yamaniyamasamāhito vanāntaṃ parigaṇitoñchaśilāśanaḥ praviṣṭaḥ // (9.2) Par.?
Duration=0.040126085281372 secs.