Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7719
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
prabhātāyāṃ tu śarvaryāṃ bhīṣmaḥ śāṃtanavastataḥ / (1.2) Par.?
anīkānyanusaṃyāne vyādideśātha bhārata // (1.3) Par.?
gāruḍaṃ ca mahāvyūhaṃ cakre śāṃtanavastadā / (2.1) Par.?
putrāṇāṃ te jayākāṅkṣī bhīṣmaḥ kurupitāmahaḥ // (2.2) Par.?
garuḍasya svayaṃ tuṇḍe pitā devavratastava / (3.1) Par.?
cakṣuṣī ca bharadvājaḥ kṛtavarmā ca sātvataḥ // (3.2) Par.?
aśvatthāmā kṛpaścaiva śīrṣam āstāṃ yaśasvinau / (4.1) Par.?
trigartair matsyakaikeyair vāṭadhānaiśca saṃyutau // (4.2) Par.?
bhūriśravāḥ śalaḥ śalyo bhagadattaśca māriṣa / (5.1) Par.?
madrakāḥ sindhusauvīrāstathā pañcanadāśca ye // (5.2) Par.?
jayadrathena sahitā grīvāyāṃ saṃniveśitāḥ / (6.1) Par.?
pṛṣṭhe duryodhano rājā sodaraiḥ sānugair vṛtaḥ // (6.2) Par.?
vindānuvindāvāvantyau kāmbojaśca śakaiḥ saha / (7.1) Par.?
puccham āsanmahārāja śūrasenāśca sarvaśaḥ // (7.2) Par.?
māgadhāśca kaliṅgāśca dāśerakagaṇaiḥ saha / (8.1) Par.?
dakṣiṇaṃ pakṣam āsādya sthitā vyūhasya daṃśitāḥ // (8.2) Par.?
kānanāśca vikuñjāśca muktāḥ puṇḍrāviṣas tathā / (9.1) Par.?
bṛhadbalena sahitā vāmaṃ pakṣam upāśritāḥ // (9.2) Par.?
vyūḍhaṃ dṛṣṭvā tu tat sainyaṃ savyasācī paraṃtapaḥ / (10.1) Par.?
dhṛṣṭadyumnena sahitaḥ pratyavyūhata saṃyuge / (10.2) Par.?
ardhacandreṇa vyūhena vyūhaṃ tam atidāruṇam // (10.3) Par.?
dakṣiṇaṃ śṛṅgam āsthāya bhīmaseno vyarocata / (11.1) Par.?
nānāśastraughasampannair nānādeśyair nṛpair vṛtaḥ // (11.2) Par.?
tad anveva virāṭaśca drupadaśca mahārathaḥ / (12.1) Par.?
tadanantaram evāsīnnīlo nīlāyudhaiḥ saha // (12.2) Par.?
nīlād anantaraṃ caiva dhṛṣṭaketur mahārathaḥ / (13.1) Par.?
cedikāśikarūṣaiśca pauravaiścābhisaṃvṛtaḥ // (13.2) Par.?
dhṛṣṭadyumnaḥ śikhaṇḍī ca pāñcālāśca prabhadrakāḥ / (14.1) Par.?
madhye sainyasya mahataḥ sthitā yuddhāya bhārata // (14.2) Par.?
tathaiva dharmarājo 'pi gajānīkena saṃvṛtaḥ / (15.1) Par.?
tatastu sātyakī rājan draupadyāḥ pañca cātmajāḥ // (15.2) Par.?
abhimanyustatastūrṇam irāvāṃśca tataḥ param / (16.1) Par.?
bhaimasenistato rājan kekayāśca mahārathāḥ // (16.2) Par.?
tato 'bhūd dvipadāṃ śreṣṭho vāmaṃ pārśvam upāśritaḥ / (17.1) Par.?
sarvasya jagato goptā goptā yasya janārdanaḥ // (17.2) Par.?
evam etanmahāvyūhaṃ pratyavyūhanta pāṇḍavāḥ / (18.1) Par.?
vadhārthaṃ tava putrāṇāṃ tatpakṣaṃ ye ca saṃgatāḥ // (18.2) Par.?
tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam / (19.1) Par.?
tāvakānāṃ pareṣāṃ ca nighnatām itaretaram // (19.2) Par.?
hayaughāśca rathaughāśca tatra tatra viśāṃ pate / (20.1) Par.?
saṃpatantaḥ sma dṛśyante nighnamānāḥ parasparam // (20.2) Par.?
dhāvatāṃ ca rathaughānāṃ nighnatāṃ ca pṛthak pṛthak / (21.1) Par.?
babhūva tumulaḥ śabdo vimiśro dundubhisvanaiḥ // (21.2) Par.?
divaspṛṅ naravīrāṇāṃ nighnatām itaretaram / (22.1) Par.?
saṃprahāre sutumule tava teṣāṃ ca bhārata // (22.2) Par.?
Duration=0.12251210212708 secs.