Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7848
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
tathā pramathamānaṃ taṃ maheṣvāsam ajihmagaiḥ / (1.2) Par.?
ārjuniṃ māmakāḥ sarve ke tvenaṃ samavākiran // (1.3) Par.?
saṃjaya uvāca / (2.1) Par.?
śṛṇu rājan kumārasya raṇe vikrīḍitaṃ mahat / (2.2) Par.?
bibhitsato rathānīkaṃ bhāradvājena rakṣitam // (2.3) Par.?
madreśaṃ sāditaṃ dṛṣṭvā saubhadreṇāśugai raṇe / (3.1) Par.?
śalyād avarajaḥ kruddhaḥ kiran bāṇān samabhyayāt // (3.2) Par.?
sa viddhvā daśabhir bāṇaiḥ sāśvayantāram ārjunim / (4.1) Par.?
udakrośanmahāśabdaṃ tiṣṭha tiṣṭheti cābravīt // (4.2) Par.?
tasyārjuniḥ śirogrīvaṃ pāṇipādaṃ dhanur hayān / (5.1) Par.?
chatraṃ dhvajaṃ niyantāraṃ triveṇuṃ śamyupaskaram // (5.2) Par.?
cakre yugeṣāṃ tūṇīrān anukarṣaṃ ca sāyakaiḥ / (6.1) Par.?
patākāṃ cakragoptārau sarvopakaraṇāni ca / (6.2) Par.?
vyadhamal lāghavāt tacca dadṛśe nāsya kaścana // (6.3) Par.?
sa papāta kṣitau kṣīṇaḥ praviddhābharaṇāmbaraḥ / (7.1) Par.?
vāyuneva mahācaityaḥ saṃbhagno 'mitatejasā / (7.2) Par.?
anugāścāsya vitrastāḥ prādravan sarvatodiśam // (7.3) Par.?
ārjuneḥ karma tad dṛṣṭvā praṇeduśca samantataḥ / (8.1) Par.?
nādena sarvabhūtāni sādhu sādhviti bhārata // (8.2) Par.?
śalyabhrātaryathārugṇe bahuśastasya sainikāḥ / (9.1) Par.?
kulādhivāsanāmāni śrāvayanto 'rjunātmajam // (9.2) Par.?
abhyavartanta saṃkruddhā vividhāyudhapāṇayaḥ / (10.1) Par.?
rathair aśvair gajaiścānye pādātaiśca balotkaṭāḥ // (10.2) Par.?
bāṇaśabdena mahatā khuranemisvanena ca / (11.1) Par.?
huṃkāraiḥ kṣveḍitotkruṣṭaiḥ siṃhanādaiḥ sagarjitaiḥ // (11.2) Par.?
jyātalatrasvanair anye garjanto 'rjunanandanam / (12.1) Par.?
bruvantaśca na no jīvanmokṣyase jīvatām iti // (12.2) Par.?
tāṃstathā bruvato dṛṣṭvā saubhadraḥ prahasann iva / (13.1) Par.?
yo yaḥ sma prāharat pūrvaṃ taṃ taṃ vivyādha patribhiḥ // (13.2) Par.?
saṃdarśayiṣyann astrāṇi citrāṇi ca laghūni ca / (14.1) Par.?
ārjuniḥ samare śūro mṛdupūrvam ayudhyata // (14.2) Par.?
vāsudevād upāttaṃ yad yad astraṃ ca dhanaṃjayāt / (15.1) Par.?
adarśayata tat kārṣṇiḥ kṛṣṇābhyām aviśeṣayan // (15.2) Par.?
dūram asyan guruṃ bhāraṃ sādhayaṃśca punaḥ punaḥ / (16.1) Par.?
saṃdadhad visṛjaṃśceṣūnnirviśeṣam adṛśyata // (16.2) Par.?
cāpamaṇḍalam evāsya visphurad dikṣvadṛśyata / (17.1) Par.?
tamo ghnataḥ sudīptasya savitur maṇḍalaṃ yathā // (17.2) Par.?
jyāśabdaḥ śuśruve tasya talaśabdaśca dāruṇaḥ / (18.1) Par.?
mahāśanimucaḥ kāle payodasyeva nisvanaḥ // (18.2) Par.?
hrīmān amarṣī saubhadro mānakṛt priyadarśanaḥ / (19.1) Par.?
saṃmimānayiṣur vīrān iṣvāsāṃścāpyayudhyata // (19.2) Par.?
mṛdur bhūtvā mahārāja dāruṇaḥ samapadyata / (20.1) Par.?
varṣābhyatīto bhagavāñ śaradīva divākaraḥ // (20.2) Par.?
śarān vicitrānmahato rukmapuṅkhāñ śilāśitān / (21.1) Par.?
mumoca śataśaḥ kruddho gabhastīn iva bhāskaraḥ // (21.2) Par.?
kṣuraprair vatsadantaiśca vipāṭhaiśca mahāyaśāḥ / (22.1) Par.?
nārācair ardhanārācair bhallair ajñalikair api // (22.2) Par.?
avākirad rathānīkaṃ bhāradvājasya paśyataḥ / (23.1) Par.?
tatastat sainyam abhavad vimukhaṃ śarapīḍitam // (23.2) Par.?
Duration=0.085209846496582 secs.