Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7917
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tato duḥśāsano rājañ śaineyaṃ samupādravat / (1.2) Par.?
kirañ śarasahasrāṇi parjanya iva vṛṣṭimān // (1.3) Par.?
sa viddhvā sātyakiṃ ṣaṣṭyā tathā ṣoḍaśabhiḥ śaraiḥ / (2.1) Par.?
nākampayat sthitaṃ yuddhe mainākam iva parvatam // (2.2) Par.?
sa tu duḥśāsanaṃ vīraḥ sāyakair āvṛṇod bhṛśam / (3.1) Par.?
maśakaṃ samanuprāptam ūrṇanābhir ivorṇayā // (3.2) Par.?
dṛṣṭvā duḥśāsanaṃ rājā tathā śaraśatācitam / (4.1) Par.?
trigartāṃścodayāmāsa yuyudhānarathaṃ prati // (4.2) Par.?
te 'gacchan yuyudhānasya samīpaṃ krūrakāriṇaḥ / (5.1) Par.?
trigartānāṃ trisāhasrā rathā yuddhaviśāradāḥ // (5.2) Par.?
te tu taṃ rathavaṃśena mahatā paryavārayan / (6.1) Par.?
sthirāṃ kṛtvā matiṃ yuddhe bhūtvā saṃśaptakā mithaḥ // (6.2) Par.?
teṣāṃ prayatatāṃ yuddhe śaravarṣāṇi muñcatām / (7.1) Par.?
yodhān pañcaśatānmukhyān agrānīke vyapothayat // (7.2) Par.?
te 'patanta hatāstūrṇaṃ śinipravarasāyakaiḥ / (8.1) Par.?
mahāmārutavegena rugṇā iva mahādrumāḥ // (8.2) Par.?
rathaiśca bahudhā chinnair dhvajaiścaiva viśāṃ pate / (9.1) Par.?
hayaiśca kanakāpīḍaiḥ patitaistatra medinī // (9.2) Par.?
śaineyaśarasaṃkṛttaiḥ śoṇitaughapariplutaiḥ / (10.1) Par.?
aśobhata mahārāja kiṃśukair iva puṣpitaiḥ // (10.2) Par.?
te vadhyamānāḥ samare yuyudhānena tāvakāḥ / (11.1) Par.?
trātāraṃ nādhyagacchanta paṅkamagnā iva dvipāḥ // (11.2) Par.?
tataste paryavartanta sarve droṇarathaṃ prati / (12.1) Par.?
bhayāt patagarājasya gartānīva mahoragāḥ // (12.2) Par.?
hatvā pañcaśatān yodhāñ śarair āśīviṣopamaiḥ / (13.1) Par.?
prāyāt sa śanakair vīro dhanaṃjayarathaṃ prati // (13.2) Par.?
taṃ prayāntaṃ naraśreṣṭhaṃ putro duḥśāsanastava / (14.1) Par.?
vivyādha navabhistūrṇaṃ śaraiḥ saṃnataparvabhiḥ // (14.2) Par.?
sa tu taṃ prativivyādha pañcabhir niśitaiḥ śaraiḥ / (15.1) Par.?
rukmapuṅkhair maheṣvāso gārdhrapatrair ajihmagaiḥ // (15.2) Par.?
sātyakiṃ tu mahārāja prahasann iva bhārata / (16.1) Par.?
duḥśāsanastribhir viddhvā punar vivyādha pañcabhiḥ // (16.2) Par.?
śaineyastava putraṃ tu viddhvā pañcabhir āśugaiḥ / (17.1) Par.?
dhanuścāsya raṇe chittvā vismayann arjunaṃ yayau // (17.2) Par.?
tato duḥśāsanaḥ kruddho vṛṣṇivīrāya gacchate / (18.1) Par.?
sarvapāraśavīṃ śaktiṃ visasarja jighāṃsayā // (18.2) Par.?
tāṃ tu śaktiṃ tadā ghorāṃ tava putrasya sātyakiḥ / (19.1) Par.?
cicheda śatadhā rājanniśitaiḥ kaṅkapatribhiḥ // (19.2) Par.?
athānyad dhanur ādāya putrastava janeśvara / (20.1) Par.?
sātyakiṃ daśabhir viddhvā siṃhanādaṃ nanāda ha // (20.2) Par.?
sātyakistu raṇe kruddho mohayitvā sutaṃ tava / (21.1) Par.?
śarair agniśikhākārair ājaghāna stanāntare / (21.2) Par.?
sarvāyasaistīkṣṇavaktrair aṣṭābhir vivyadhe punaḥ // (21.3) Par.?
duḥśāsanastu viṃśatyā sātyakiṃ pratyavidhyata / (22.1) Par.?
sātvato 'pi mahārāja taṃ vivyādha stanāntare / (22.2) Par.?
tribhir eva mahāvegaiḥ śaraiḥ saṃnataparvabhiḥ // (22.3) Par.?
tato 'sya vāhānniśitaiḥ śarair jaghne mahārathaḥ / (23.1) Par.?
sārathiṃ ca susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ // (23.2) Par.?
dhanur ekena bhallena hastāvāpaṃ ca pañcabhiḥ / (24.1) Par.?
dhvajaṃ ca rathaśaktiṃ ca bhallābhyāṃ paramāstravit / (24.2) Par.?
cicheda viśikhaistīkṣṇaistathobhau pārṣṇisārathī // (24.3) Par.?
sa chinnadhanvā viratho hatāśvo hatasārathiḥ / (25.1) Par.?
trigartasenāpatinā svarathenāpavāhitaḥ // (25.2) Par.?
tam abhidrutya śaineyo muhūrtam iva bhārata / (26.1) Par.?
na jaghāna mahābāhur bhīmasenavacaḥ smaran // (26.2) Par.?
bhīmasenena hi vadhaḥ sutānāṃ tava bhārata / (27.1) Par.?
pratijñātaḥ sabhāmadhye sarveṣām eva saṃyuge // (27.2) Par.?
tathā duḥśāsanaṃ jitvā sātyakiḥ saṃyuge prabho / (28.1) Par.?
jagāma tvarito rājan yena yāto dhanaṃjayaḥ // (28.2) Par.?
Duration=0.092969179153442 secs.