Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7993
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
katham asmaddhitārthaṃ te kaiśca yogair janārdana / (1.2) Par.?
jarāsaṃdhaprabhṛtayo ghātitāḥ pṛthivīśvarāḥ // (1.3) Par.?
vāsudeva uvāca / (2.1) Par.?
jarāsaṃdhaścedirājo naiṣādiśca mahābalaḥ / (2.2) Par.?
yadi syur na hatāḥ pūrvam idānīṃ syur bhayaṃkarāḥ // (2.3) Par.?
suyodhanastān avaśyaṃ vṛṇuyād rathasattamān / (3.1) Par.?
te 'smābhir nityasaṃduṣṭāḥ saṃśrayeyuśca kauravān // (3.2) Par.?
te hi vīrā mahātmānaḥ kṛtāstrā dṛḍhayodhinaḥ / (4.1) Par.?
dhārtarāṣṭrīṃ camūṃ kṛtsnāṃ rakṣeyur amarā iva // (4.2) Par.?
sūtaputro jarāsaṃdhaścedirājo niṣādajaḥ / (5.1) Par.?
suyodhanaṃ samāśritya taperan pṛthivīm imām // (5.2) Par.?
yogair api hatā yaiste tānme śṛṇu dhanaṃjaya / (6.1) Par.?
ajayyā hi vinā yogair mṛdhe te daivatair api // (6.2) Par.?
ekaiko hi pṛthak teṣāṃ samastāṃ suravāhinīm / (7.1) Par.?
yodhayet samare pārtha lokapālābhirakṣitām // (7.2) Par.?
jarāsaṃdho hi ruṣito rauhiṇeyapradharṣitaḥ / (8.1) Par.?
asmadvadhārthaṃ cikṣepa gadāṃ vai lohitāmukhīm // (8.2) Par.?
sīmantam iva kurvāṇāṃ nabhasaḥ pāvakaprabhām / (9.1) Par.?
vyadṛśyatāpatantī sā śakramuktā yathāśaniḥ // (9.2) Par.?
tām āpatantīṃ dṛṣṭvaiva gadāṃ rohiṇinandanaḥ / (10.1) Par.?
pratighātārtham astraṃ vai sthūṇākarṇam avāsṛjat // (10.2) Par.?
astravegapratihatā sā gadā prāpatad bhuvi / (11.1) Par.?
dārayantī dharāṃ devīṃ kampayantīva parvatān // (11.2) Par.?
tatra sma rākṣasī ghorā jarā nāmāśuvikramā / (12.1) Par.?
saṃdhayāmāsa taṃ jātaṃ jarāsaṃdham ariṃdamam // (12.2) Par.?
dvābhyāṃ jāto hi mātṛbhyām ardhadehaḥ pṛthak pṛthak / (13.1) Par.?
tayā sa saṃdhito yasmājjarāsaṃdhastataḥ smṛtaḥ // (13.2) Par.?
sā tu bhūmigatā pārtha hatā sasutabāndhavā / (14.1) Par.?
gadayā tena cāstreṇa sthūṇākarṇena rākṣasī // (14.2) Par.?
vinābhūtaḥ sa gadayā jarāsaṃdho mahāmṛdhe / (15.1) Par.?
nihato bhīmasenena paśyataste dhanaṃjaya // (15.2) Par.?
yadi hi syād gadāpāṇir jarāsaṃdhaḥ pratāpavān / (16.1) Par.?
sendrā devā na taṃ hantuṃ raṇe śaktā narottama // (16.2) Par.?
tvaddhitārthaṃ hi naiṣādir aṅguṣṭhena viyojitaḥ / (17.1) Par.?
droṇenācāryakaṃ kṛtvā chadmanā satyavikramaḥ // (17.2) Par.?
sa tu baddhāṅgulitrāṇo naiṣādir dṛḍhavikramaḥ / (18.1) Par.?
asyann eko vanacaro babhau rāma ivāparaḥ // (18.2) Par.?
ekalavyaṃ hi sāṅguṣṭham aśaktā devadānavāḥ / (19.1) Par.?
sarākṣasoragāḥ pārtha vijetuṃ yudhi karhicit // (19.2) Par.?
kimu mānuṣamātreṇa śakyaḥ syāt prativīkṣitum / (20.1) Par.?
dṛḍhamuṣṭiḥ kṛtī nityam asyamāno divāniśam // (20.2) Par.?
tvaddhitārthaṃ tu sa mayā hataḥ saṃgrāmamūrdhani / (21.1) Par.?
cedirājaśca vikrāntaḥ pratyakṣaṃ nihatastava // (21.2) Par.?
sa cāpyaśakyaḥ saṃgrāme jetuṃ sarvaiḥ surāsuraiḥ / (22.1) Par.?
vadhārthaṃ tasya jāto 'ham anyeṣāṃ ca suradviṣām // (22.2) Par.?
tvatsahāyo naravyāghra lokānāṃ hitakāmyayā / (23.1) Par.?
hiḍimbabakakirmīrā bhīmasenena pātitāḥ / (23.2) Par.?
rāvaṇena samaprāṇā brahmayajñavināśanāḥ // (23.3) Par.?
hatastathaiva māyāvī haiḍimbenāpyalāyudhaḥ / (24.1) Par.?
haiḍimbaścāpyupāyena śaktyā karṇena ghātitaḥ // (24.2) Par.?
yadi hyenaṃ nāhaniṣyat karṇaḥ śaktyā mahāmṛdhe / (25.1) Par.?
mayā vadhyo 'bhaviṣyat sa bhaimasenir ghaṭotkacaḥ // (25.2) Par.?
mayā na nihataḥ pūrvam eṣa yuṣmatpriyepsayā / (26.1) Par.?
eṣa hi brāhmaṇadveṣī yajñadveṣī ca rākṣasaḥ // (26.2) Par.?
dharmasya loptā pāpātmā tasmād eṣa nipātitaḥ / (27.1) Par.?
vyaṃsitā cāpyupāyena śakradattā mayānagha // (27.2) Par.?
ye hi dharmasya loptāro vadhyāste mama pāṇḍava / (28.1) Par.?
dharmasaṃsthāpanārthaṃ hi pratijñaiṣā mamāvyayā // (28.2) Par.?
brahma satyaṃ damaḥ śaucaṃ dharmo hrīḥ śrīr dhṛtiḥ kṣamā / (29.1) Par.?
yatra tatra rame nityam ahaṃ satyena te śape // (29.2) Par.?
na viṣādastvayā kāryaḥ karṇaṃ vaikartanaṃ prati / (30.1) Par.?
upadekṣyāmyupāyaṃ te yena taṃ prasahiṣyasi // (30.2) Par.?
suyodhanaṃ cāpi raṇe haniṣyati vṛkodaraḥ / (31.1) Par.?
tasya cāpi vadhopāyaṃ vakṣyāmi tava pāṇḍava // (31.2) Par.?
vardhate tumulastveṣa śabdaḥ paracamūṃ prati / (32.1) Par.?
vidravanti ca sainyāni tvadīyāni diśo daśa // (32.2) Par.?
labdhalakṣyā hi kauravyā vidhamanti camūṃ tava / (33.1) Par.?
dahatyeṣa ca vaḥ sainyaṃ droṇaḥ praharatāṃ varaḥ // (33.2) Par.?
Duration=0.11127996444702 secs.