Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8126
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tato 'haṃ bharataśreṣṭha mātaraṃ vīramātaram / (1.2) Par.?
abhigamyopasaṃgṛhya dāśeyīm idam abruvam // (1.3) Par.?
imāḥ kāśipateḥ kanyā mayā nirjitya pārthivān / (2.1) Par.?
vicitravīryasya kṛte vīryaśulkā upārjitāḥ // (2.2) Par.?
tato mūrdhanyupāghrāya paryaśrunayanā nṛpa / (3.1) Par.?
āha satyavatī hṛṣṭā diṣṭyā putra jitaṃ tvayā // (3.2) Par.?
satyavatyāstvanumate vivāhe samupasthite / (4.1) Par.?
uvāca vākyaṃ savrīḍā jyeṣṭhā kāśipateḥ sutā // (4.2) Par.?
bhīṣma tvam asi dharmajñaḥ sarvaśāstraviśāradaḥ / (5.1) Par.?
śrutvā ca dharmyaṃ vacanaṃ mahyaṃ kartum ihārhasi // (5.2) Par.?
mayā śālvapatiḥ pūrvaṃ manasābhivṛto varaḥ / (6.1) Par.?
tena cāsmi vṛtā pūrvaṃ rahasyavidite pituḥ // (6.2) Par.?
kathaṃ mām anyakāmāṃ tvaṃ rājañ śāstram adhītya vai / (7.1) Par.?
vāsayethā gṛhe bhīṣma kauravaḥ san viśeṣataḥ // (7.2) Par.?
etad buddhyā viniścitya manasā bharatarṣabha / (8.1) Par.?
yat kṣamaṃ te mahābāho tad ihārabdhum arhasi // (8.2) Par.?
sa māṃ pratīkṣate vyaktaṃ śālvarājo viśāṃ pate / (9.1) Par.?
kṛpāṃ kuru mahābāho mayi dharmabhṛtāṃ vara / (9.2) Par.?
tvaṃ hi satyavrato vīra pṛthivyām iti naḥ śrutam // (9.3) Par.?
Duration=0.078054189682007 secs.