Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8615
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
śrutvā karṇaṃ kalyam udāravīryaṃ kruddhaḥ pārthaḥ phalgunasyāmitaujāḥ / (1.2) Par.?
dhanaṃjayaṃ vākyam uvāca cedaṃ yudhiṣṭhiraḥ karṇaśarābhitaptaḥ // (1.3) Par.?
idaṃ yadi dvaitavane hy avakṣyaḥ karṇaṃ yoddhuṃ na prasahe nṛpeti / (2.1) Par.?
vayaṃ tadā prāptakālāni sarve vṛttāny upaiṣyāma tadaiva pārtha // (2.2) Par.?
mayi pratiśrutya vadhaṃ hi tasya balasya cāptasya tathaiva vīra / (3.1) Par.?
ānīya naḥ śatrumadhyaṃ sa kasmāt samutkṣipya sthaṇḍile pratyapiṃṣṭhāḥ // (3.2) Par.?
anvāśiṣma vayam arjuna tvayi yiyāsavo bahu kalyāṇam iṣṭam / (4.1) Par.?
tan naḥ sarvaṃ viphalaṃ rājaputra phalārthināṃ nicula ivātipuṣpaḥ // (4.2) Par.?
pracchāditaṃ baḍiśam ivāmiṣeṇa pracchādito gavaya ivāpavācā / (5.1) Par.?
anarthakaṃ me darśitavān asi tvaṃ rājyārthino rājyarūpaṃ vināśam // (5.2) Par.?
yat tat pṛthāṃ vāg uvācāntarikṣe saptāhajāte tvayi mandabuddhau / (6.1) Par.?
jātaḥ putro vāsavavikramo 'yaṃ sarvāñ śūrāñ śātravāñ jeṣyatīti // (6.2) Par.?
ayaṃ jetā khāṇḍave devasaṃghān sarvāṇi bhūtāny api cottamaujāḥ / (7.1) Par.?
ayaṃ jetā madrakaliṅgakekayān ayaṃ kurūn hanti ca rājamadhye // (7.2) Par.?
asmāt paro na bhavitā dhanurdharo na vai bhūtaḥ kaścana jātu jetā / (8.1) Par.?
icchann āryaḥ sarvabhūtāni kuryād vaśe vaśī sarvasamāptavidyaḥ // (8.2) Par.?
kāntyā śaśāṅkasya javena vāyoḥ sthairyeṇa meroḥ kṣamayā pṛthivyāḥ / (9.1) Par.?
sūryasya bhāsā dhanadasya lakṣmyā śauryeṇa śakrasya balena viṣṇoḥ // (9.2) Par.?
tulyo mahātmā tava kunti putro jāto 'diter viṣṇur ivārihantā / (10.1) Par.?
sveṣāṃ jayāya dviṣatāṃ vadhāya khyāto 'mitaujāḥ kulatantukartā // (10.2) Par.?
ity antarikṣe śataśṛṅgamūrdhni tapasvināṃ śṛṇvatāṃ vāg uvāca / (11.1) Par.?
evaṃvidhaṃ tvāṃ tac ca nābhūt tavādya devā hi nūnam anṛtaṃ vadanti // (11.2) Par.?
tathāpareṣām ṛṣisattamānāṃ śrutvā giraṃ pūjayatāṃ sadaiva / (12.1) Par.?
na saṃnatiṃ praimi suyodhanasya na tvā jānāmy ādhirather bhayārtam // (12.2) Par.?
tvaṣṭrā kṛtaṃ vāham akūjanākṣaṃ śubhaṃ samāsthāya kapidhvajaṃ tvam / (13.1) Par.?
khaḍgaṃ gṛhītvā hemacitraṃ samiddhaṃ dhanuś cedaṃ gāṇḍivaṃ tālamātram / (13.2) Par.?
sa keśavenohyamānaḥ kathaṃ nu karṇād bhīto vyapayāto 'si pārtha // (13.3) Par.?
dhanuś caitat keśavāya pradāya yantābhaviṣyas tvaṃ raṇe ced durātman / (14.1) Par.?
tato 'haniṣyat keśavaḥ karṇam ugraṃ marutpatir vṛtram ivāttavajraḥ // (14.2) Par.?
māse 'patiṣyaḥ pañcame tvaṃ prakṛcchre na vā garbho 'py abhaviṣyaḥ pṛthāyāḥ / (15.1) Par.?
tat te śramo rājaputrābhaviṣyan na saṃgrāmād apayātuṃ durātman // (15.2) Par.?
Duration=0.058244943618774 secs.