Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): jñāna, ajñāna, vidyā, śruta, knowledge

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8674
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇa uvāca / (1.1) Par.?
nāhaṃ tathā bhīru carāmi loke tathā tvaṃ māṃ tarkayase svabuddhyā / (1.2) Par.?
vipro 'smi mukto 'smi vanecaro 'smi gṛhasthadharmā brahmacārī tathāsmi // (1.3) Par.?
nāham asmi yathā māṃ tvaṃ paśyase cakṣuṣā śubhe / (2.1) Par.?
mayā vyāptam idaṃ sarvaṃ yat kiṃcijjagatīgatam // (2.2) Par.?
ye kecijjantavo loke jaṅgamāḥ sthāvarāśca ha / (3.1) Par.?
teṣāṃ mām antakaṃ viddhi dārūṇām iva pāvakam // (3.2) Par.?
rājyaṃ pṛthivyāṃ sarvasyām atha vāpi triviṣṭape / (4.1) Par.?
tathā buddhir iyaṃ vetti buddhir eva dhanaṃ mama // (4.2) Par.?
ekaḥ panthā brāhmaṇānāṃ yena gacchanti tadvidaḥ / (5.1) Par.?
gṛheṣu vanavāseṣu guruvāseṣu bhikṣuṣu / (5.2) Par.?
liṅgair bahubhir avyagrair ekā buddhir upāsyate // (5.3) Par.?
nānāliṅgāśramasthānāṃ yeṣāṃ buddhiḥ śamātmikā / (6.1) Par.?
te bhāvam ekam āyānti saritaḥ sāgaraṃ yathā // (6.2) Par.?
buddhyāyaṃ gamyate mārgaḥ śarīreṇa na gamyate / (7.1) Par.?
ādyantavanti karmāṇi śarīraṃ karmabandhanam // (7.2) Par.?
tasmāt te subhage nāsti paralokakṛtaṃ bhayam / (8.1) Par.?
madbhāvabhāvaniratā mamaivātmānam eṣyasi // (8.2) Par.?
Duration=0.038006067276001 secs.