Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): good behaviour, triguṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8682
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
ataḥ paraṃ pravakṣyāmi tṛtīyaṃ guṇam uttamam / (1.2) Par.?
sarvabhūtahitaṃ loke satāṃ dharmam aninditam // (1.3) Par.?
ānandaḥ prītir udrekaḥ prākāśyaṃ sukham eva ca / (2.1) Par.?
akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ śraddadhānatā // (2.2) Par.?
kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam / (3.1) Par.?
akrodhaścānasūyā ca śaucaṃ dākṣyaṃ parākramaḥ // (3.2) Par.?
mudhā jñānaṃ mudhā vṛttaṃ mudhā sevā mudhā śramaḥ / (4.1) Par.?
evaṃ yo yuktadharmaḥ syāt so 'mutrānantyam aśnute // (4.2) Par.?
nirmamo nirahaṃkāro nirāśīḥ sarvataḥ samaḥ / (5.1) Par.?
akāmahata ityeṣa satāṃ dharmaḥ sanātanaḥ // (5.2) Par.?
viśrambho hrīstitikṣā ca tyāgaḥ śaucam atandritā / (6.1) Par.?
ānṛśaṃsyam asaṃmoho dayā bhūteṣvapaiśunam // (6.2) Par.?
harṣastuṣṭir vismayaśca vinayaḥ sādhuvṛttatā / (7.1) Par.?
śāntikarma viśuddhiśca śubhā buddhir vimocanam // (7.2) Par.?
upekṣā brahmacaryaṃ ca parityāgaśca sarvaśaḥ / (8.1) Par.?
nirmamatvam anāśīstvam aparikrītadharmatā // (8.2) Par.?
mudhā dānaṃ mudhā yajño mudhādhītaṃ mudhā vratam / (9.1) Par.?
mudhā pratigrahaścaiva mudhā dharmo mudhā tapaḥ // (9.2) Par.?
evaṃvṛttāstu ye kecil loke 'smin sattvasaṃśrayāḥ / (10.1) Par.?
brāhmaṇā brahmayonisthāste dhīrāḥ sādhudarśinaḥ // (10.2) Par.?
hitvā sarvāṇi pāpāni niḥśokā hyajarāmarāḥ / (11.1) Par.?
divaṃ prāpya tu te dhīrāḥ kurvate vai tatastataḥ // (11.2) Par.?
īśitvaṃ ca vaśitvaṃ ca laghutvaṃ manasaśca te / (12.1) Par.?
vikurvate mahātmāno devāstridivagā iva // (12.2) Par.?
ūrdhvasrotasa ityete devā vaikārikāḥ smṛtāḥ / (13.1) Par.?
vikurvate prakṛtyā vai divaṃ prāptāstatastataḥ / (13.2) Par.?
yad yad icchanti tat sarvaṃ bhajante vibhajanti ca // (13.3) Par.?
ityetat sāttvikaṃ vṛttaṃ kathitaṃ vo dvijarṣabhāḥ / (14.1) Par.?
etad vijñāya vidhival labhate yad yad icchati // (14.2) Par.?
prakīrtitāḥ sattvaguṇā viśeṣato yathāvad uktaṃ guṇavṛttam eva ca / (15.1) Par.?
narastu yo veda guṇān imān sadā guṇān sa bhuṅkte na guṇaiḥ sa bhujyate // (15.2) Par.?
Duration=0.092244863510132 secs.