Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9016
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
putrastu te mahārāja rathastho rathināṃ varaḥ / (1.2) Par.?
durutsaho babhau yuddhe yathā rudraḥ pratāpavān // (1.3) Par.?
tasya bāṇasahasraistu pracchannā hyabhavanmahī / (2.1) Par.?
parāṃśca siṣice bāṇair dhārābhir iva parvatān // (2.2) Par.?
na ca so 'sti pumān kaścit pāṇḍavānāṃ mahāhave / (3.1) Par.?
hayo gajo ratho vāpi yo 'sya bāṇair avikṣataḥ // (3.2) Par.?
yaṃ yaṃ hi samare yodhaṃ prapaśyāmi viśāṃ pate / (4.1) Par.?
sa sa bāṇaiścito 'bhūd vai putreṇa tava bhārata // (4.2) Par.?
yathā sainyena rajasā samuddhūtena vāhinī / (5.1) Par.?
pratyadṛśyata saṃchannā tathā bāṇair mahātmanaḥ // (5.2) Par.?
bāṇabhūtām apaśyāma pṛthivīṃ pṛthivīpate / (6.1) Par.?
duryodhanena prakṛtāṃ kṣiprahastena dhanvinā // (6.2) Par.?
teṣu yodhasahasreṣu tāvakeṣu pareṣu ca / (7.1) Par.?
eko duryodhano hyāsīt pumān iti matir mama // (7.2) Par.?
tatrādbhutam apaśyāma tava putrasya vikramam / (8.1) Par.?
yad ekaṃ sahitāḥ pārthā nātyavartanta bhārata // (8.2) Par.?
yudhiṣṭhiraṃ śatenājau vivyādha bharatarṣabha / (9.1) Par.?
bhīmasenaṃ ca saptatyā sahadevaṃ ca saptabhiḥ // (9.2) Par.?
nakulaṃ ca catuḥṣaṣṭyā dhṛṣṭadyumnaṃ ca pañcabhiḥ / (10.1) Par.?
saptabhir draupadeyāṃśca tribhir vivyādha sātyakim / (10.2) Par.?
dhanuścicheda bhallena sahadevasya māriṣa // (10.3) Par.?
tad apāsya dhanuśchinnaṃ mādrīputraḥ pratāpavān / (11.1) Par.?
abhyadhāvata rājānaṃ pragṛhyānyanmahad dhanuḥ / (11.2) Par.?
tato duryodhanaṃ saṃkhye vivyādha daśabhiḥ śaraiḥ // (11.3) Par.?
nakulaśca tato vīro rājānaṃ navabhiḥ śaraiḥ / (12.1) Par.?
ghorarūpair maheṣvāso vivyādha ca nanāda ca // (12.2) Par.?
sātyakiścāpi rājānaṃ śareṇānataparvaṇā / (13.1) Par.?
draupadeyāstrisaptatyā dharmarājaśca saptabhiḥ / (13.2) Par.?
aśītyā bhīmasenaśca śarai rājānam ārdayat // (13.3) Par.?
samantāt kīryamāṇastu bāṇasaṃghair mahātmabhiḥ / (14.1) Par.?
na cacāla mahārāja sarvasainyasya paśyataḥ // (14.2) Par.?
lāghavaṃ sauṣṭhavaṃ cāpi vīryaṃ caiva mahātmanaḥ / (15.1) Par.?
ati sarvāṇi bhūtāni dadṛśuḥ sarvamānavāḥ // (15.2) Par.?
dhārtarāṣṭrāstu rājendra yātvā tu svalpam antaram / (16.1) Par.?
apaśyamānā rājānaṃ paryavartanta daṃśitāḥ // (16.2) Par.?
teṣām āpatatāṃ ghorastumulaḥ samajāyata / (17.1) Par.?
kṣubdhasya hi samudrasya prāvṛṭkāle yathā niśi // (17.2) Par.?
samāsādya raṇe te tu rājānam aparājitam / (18.1) Par.?
pratyudyayur maheṣvāsāḥ pāṇḍavān ātatāyinaḥ // (18.2) Par.?
bhīmasenaṃ raṇe kruddhaṃ droṇaputro nyavārayat / (19.1) Par.?
tato bāṇair mahārāja pramuktaiḥ sarvatodiśam / (19.2) Par.?
nājñāyanta raṇe vīrā na diśaḥ pradiśastathā // (19.3) Par.?
tāvubhau krūrakarmāṇāvubhau bhārata duḥsahau / (20.1) Par.?
ghorarūpam ayudhyetāṃ kṛtapratikṛtaiṣiṇau / (20.2) Par.?
trāsayantau jagat sarvaṃ jyākṣepavihatatvacau // (20.3) Par.?
śakunistu raṇe vīro yudhiṣṭhiram apīḍayat / (21.1) Par.?
tasyāśvāṃścaturo hatvā subalasya suto vibhuḥ / (21.2) Par.?
nādaṃ cakāra balavān sarvasainyāni kampayan // (21.3) Par.?
etasminn antare vīraṃ rājānam aparājitam / (22.1) Par.?
apovāha rathenājau sahadevaḥ pratāpavān // (22.2) Par.?
athānyaṃ ratham āsthāya dharmarājo yudhiṣṭhiraḥ / (23.1) Par.?
śakuniṃ navabhir viddhvā punar vivyādha pañcabhiḥ / (23.2) Par.?
nanāda ca mahānādaṃ pravaraḥ sarvadhanvinām // (23.3) Par.?
tad yuddham abhavaccitraṃ ghorarūpaṃ ca māriṣa / (24.1) Par.?
īkṣitṛprītijananaṃ siddhacāraṇasevitam // (24.2) Par.?
ulūkastu maheṣvāsaṃ nakulaṃ yuddhadurmadam / (25.1) Par.?
abhyadravad ameyātmā śaravarṣaiḥ samantataḥ // (25.2) Par.?
tathaiva nakulaḥ śūraḥ saubalasya sutaṃ raṇe / (26.1) Par.?
śaravarṣeṇa mahatā samantāt paryavārayat // (26.2) Par.?
tau tatra samare vīrau kulaputrau mahārathau / (27.1) Par.?
yodhayantāvapaśyetāṃ parasparakṛtāgasau // (27.2) Par.?
tathaiva kṛtavarmā tu śaineyaṃ śatrutāpanam / (28.1) Par.?
yodhayañ śuśubhe rājan balaṃ śakra ivāhave // (28.2) Par.?
duryodhano dhanuśchittvā dhṛṣṭadyumnasya saṃyuge / (29.1) Par.?
athainaṃ chinnadhanvānaṃ vivyādha niśitaiḥ śaraiḥ // (29.2) Par.?
dhṛṣṭadyumno 'pi samare pragṛhya paramāyudham / (30.1) Par.?
rājānaṃ yodhayāmāsa paśyatāṃ sarvadhanvinām // (30.2) Par.?
tayor yuddhaṃ mahaccāsīt saṃgrāme bharatarṣabha / (31.1) Par.?
prabhinnayor yathā saktaṃ mattayor varahastinoḥ // (31.2) Par.?
gautamastu raṇe kruddho draupadeyānmahābalān / (32.1) Par.?
vivyādha bahubhiḥ śūraḥ śaraiḥ saṃnataparvabhiḥ // (32.2) Par.?
tasya tair abhavad yuddham indriyair iva dehinaḥ / (33.1) Par.?
ghorarūpam asaṃvāryaṃ nirmaryādam atīva ca // (33.2) Par.?
te ca taṃ pīḍayāmāsur indriyāṇīva bāliśam / (34.1) Par.?
sa ca tān pratisaṃrabdhaḥ pratyayodhayad āhave // (34.2) Par.?
evaṃ citram abhūd yuddhaṃ tasya taiḥ saha bhārata / (35.1) Par.?
utthāyotthāya hi yathā dehinām indriyair vibho // (35.2) Par.?
narāścaiva naraiḥ sārdhaṃ dantino dantibhistathā / (36.1) Par.?
hayā hayaiḥ samāsaktā rathino rathibhistathā / (36.2) Par.?
saṃkulaṃ cābhavad bhūyo ghorarūpaṃ viśāṃ pate // (36.3) Par.?
idaṃ citram idaṃ ghoram idaṃ raudram iti prabho / (37.1) Par.?
yuddhānyāsanmahārāja ghorāṇi ca bahūni ca // (37.2) Par.?
te samāsādya samare parasparam ariṃdamāḥ / (38.1) Par.?
vivyadhuścaiva jaghnuśca samāsādya mahāhave // (38.2) Par.?
teṣāṃ śastrasamudbhūtaṃ rajastīvram adṛśyata / (39.1) Par.?
pravātenoddhataṃ rājan dhāvadbhiścāśvasādibhiḥ // (39.2) Par.?
rathanemisamudbhūtaṃ niḥśvāsaiścāpi dantinām / (40.1) Par.?
rajaḥ saṃdhyābhrakapilaṃ divākarapathaṃ yayau // (40.2) Par.?
rajasā tena saṃpṛkte bhāskare niṣprabhīkṛte / (41.1) Par.?
saṃchāditābhavad bhūmiste ca śūrā mahārathāḥ // (41.2) Par.?
muhūrtād iva saṃvṛttaṃ nīrajaskaṃ samantataḥ / (42.1) Par.?
vīraśoṇitasiktāyāṃ bhūmau bharatasattama / (42.2) Par.?
upāśāmyat tatastīvraṃ tad rajo ghoradarśanam // (42.3) Par.?
tato 'paśyaṃ mahārāja dvaṃdvayuddhāni bhārata / (43.1) Par.?
yathāprāgryaṃ yathājyeṣṭhaṃ madhyāhne vai sudāruṇe / (43.2) Par.?
varmaṇāṃ tatra rājendra vyadṛśyantojjvalāḥ prabhāḥ // (43.3) Par.?
śabdaḥ sutumulaḥ saṃkhye śarāṇāṃ patatām abhūt / (44.1) Par.?
mahāveṇuvanasyeva dahyamānasya sarvataḥ // (44.2) Par.?
Duration=0.18100690841675 secs.