Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): saṃsāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9192
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
kathaṃ saṃsāragahanaṃ vijñeyaṃ vadatāṃ vara / (1.2) Par.?
etad icchāmyahaṃ śrotuṃ tattvam ākhyāhi pṛcchataḥ // (1.3) Par.?
vidura uvāca / (2.1) Par.?
janmaprabhṛti bhūtānāṃ kriyāḥ sarvāḥ śṛṇu prabho / (2.2) Par.?
pūrvam eveha kalale vasate kiṃcid antaram // (2.3) Par.?
tataḥ sa pañcame 'tīte māse māṃsaṃ prakalpayet / (3.1) Par.?
tataḥ sarvāṅgasampūrṇo garbho māse prajāyate // (3.2) Par.?
amedhyamadhye vasati māṃsaśoṇitalepane / (4.1) Par.?
tatastu vāyuvegena ūrdhvapādo hyadhaḥśirāḥ // (4.2) Par.?
yonidvāram upāgamya bahūn kleśān samṛcchati / (5.1) Par.?
yonisaṃpīḍanāccaiva pūrvakarmabhir anvitaḥ // (5.2) Par.?
tasmānmuktaḥ sa saṃsārād anyān paśyatyupadravān / (6.1) Par.?
grahāstam upasarpanti sārameyā ivāmiṣam // (6.2) Par.?
tataḥ prāptottare kāle vyādhayaścāpi taṃ tathā / (7.1) Par.?
upasarpanti jīvantaṃ badhyamānaṃ svakarmabhiḥ // (7.2) Par.?
baddham indriyapāśaistaṃ saṅgasvādubhir āturam / (8.1) Par.?
vyasanānyupavartante vividhāni narādhipa / (8.2) Par.?
badhyamānaśca tair bhūyo naiva tṛptim upaiti saḥ // (8.3) Par.?
ayaṃ na budhyate tāvad yamalokam athāgatam / (9.1) Par.?
yamadūtair vikṛṣyaṃśca mṛtyuṃ kālena gacchati // (9.2) Par.?
vāgghīnasya ca yanmātram iṣṭāniṣṭaṃ kṛtaṃ mukhe / (10.1) Par.?
bhūya evātmanātmānaṃ badhyamānam upekṣate // (10.2) Par.?
aho vinikṛto loko lobhena ca vaśīkṛtaḥ / (11.1) Par.?
lobhakrodhamadonmatto nātmānam avabudhyate // (11.2) Par.?
kulīnatvena ramate duṣkulīnān vikutsayan / (12.1) Par.?
dhanadarpeṇa dṛptaśca daridrān parikutsayan // (12.2) Par.?
mūrkhān iti parān āha nātmānaṃ samavekṣate / (13.1) Par.?
śikṣāṃ kṣipati cānyeṣāṃ nātmānaṃ śāstum icchati // (13.2) Par.?
adhruve jīvaloke 'smin yo dharmam anupālayan / (14.1) Par.?
janmaprabhṛti varteta prāpnuyāt paramāṃ gatim // (14.2) Par.?
evaṃ sarvaṃ viditvā vai yastattvam anuvartate / (15.1) Par.?
sa pramokṣāya labhate panthānaṃ manujādhipa // (15.2) Par.?
Duration=0.11337804794312 secs.