Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśvāmitra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9219
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
brāhmaṇyaṃ yadi duṣprāpaṃ tribhir varṇair narādhipa / (1.2) Par.?
kathaṃ prāptaṃ mahārāja kṣatriyeṇa mahātmanā // (1.3) Par.?
viśvāmitreṇa dharmātman brāhmaṇatvaṃ nararṣabha / (2.1) Par.?
śrotum icchāmi tattvena tanme brūhi pitāmaha // (2.2) Par.?
tena hyamitavīryeṇa vasiṣṭhasya mahātmanaḥ / (3.1) Par.?
hataṃ putraśataṃ sadyastapasā prapitāmaha // (3.2) Par.?
yātudhānāśca bahavo rākṣasāstigmatejasaḥ / (4.1) Par.?
manyunāviṣṭadehena sṛṣṭāḥ kālāntakopamāḥ // (4.2) Par.?
mahān kuśikavaṃśaśca brahmarṣiśatasaṃkulaḥ / (5.1) Par.?
sthāpito naraloke 'smin vidvān brāhmaṇasaṃstutaḥ // (5.2) Par.?
ṛcīkasyātmajaścaiva śunaḥśepo mahātapāḥ / (6.1) Par.?
vimokṣito mahāsatrāt paśutām abhyupāgataḥ // (6.2) Par.?
hariścandrakratau devāṃstoṣayitvātmatejasā / (7.1) Par.?
putratām anusaṃprāpto viśvāmitrasya dhīmataḥ // (7.2) Par.?
nābhivādayate jyeṣṭhaṃ devarātaṃ narādhipa / (8.1) Par.?
putrāḥ pañcaśatāścāpi śaptāḥ śvapacatāṃ gatāḥ // (8.2) Par.?
triśaṅkur bandhusaṃtyakta ikṣvākuḥ prītipūrvakam / (9.1) Par.?
avākśirā divaṃ nīto dakṣiṇām āśrito diśam // (9.2) Par.?
viśvāmitrasya vipulā nadī rājarṣisevitā / (10.1) Par.?
kauśikīti śivā puṇyā brahmarṣigaṇasevitā // (10.2) Par.?
tapovighnakarī caiva pañcacūḍā susaṃmatā / (11.1) Par.?
rambhā nāmāpsarāḥ śāpād yasya śailatvam āgatā // (11.2) Par.?
tathaivāsya bhayād baddhvā vasiṣṭhaḥ salile purā / (12.1) Par.?
ātmānaṃ majjayāmāsa vipāśaḥ punar utthitaḥ // (12.2) Par.?
tadāprabhṛti puṇyā hi vipāśābhūnmahānadī / (13.1) Par.?
vikhyātā karmaṇā tena vasiṣṭhasya mahātmanaḥ // (13.2) Par.?
vāgbhiśca bhagavān yena devasenāgragaḥ prabhuḥ / (14.1) Par.?
stutaḥ prītamanāścāsīcchāpāccainam amocayat // (14.2) Par.?
dhruvasyauttānapādasya brahmarṣīṇāṃ tathaiva ca / (15.1) Par.?
madhye jvalati yo nityam udīcīm āśrito diśam // (15.2) Par.?
tasyaitāni ca karmāṇi tathānyāni ca kaurava / (16.1) Par.?
kṣatriyasyetyato jātam idaṃ kautūhalaṃ mama // (16.2) Par.?
kim etad iti tattvena prabrūhi bharatarṣabha / (17.1) Par.?
dehāntaram anāsādya kathaṃ sa brāhmaṇo 'bhavat // (17.2) Par.?
etat tattvena me rājan sarvam ākhyātum arhasi / (18.1) Par.?
mataṃgasya yathātattvaṃ tathaivaitad bravīhi me // (18.2) Par.?
sthāne mataṃgo brāhmaṇyaṃ nālabhad bharatarṣabha / (19.1) Par.?
caṇḍālayonau jāto hi kathaṃ brāhmaṇyam āpnuyāt // (19.2) Par.?
Duration=0.16957116127014 secs.