Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bad behaviour

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9229
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kiṃ kartavyaṃ manuṣyeṇa lokayātrāhitārthinā / (1.2) Par.?
kathaṃ vai lokayātrāṃ tu kiṃśīlaśca samācaret // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
kāyena trividhaṃ karma vācā cāpi caturvidham / (2.2) Par.?
manasā trividhaṃ caiva daśa karmapathāṃstyajet // (2.3) Par.?
prāṇātipātaṃ stainyaṃ ca paradāram athāpi ca / (3.1) Par.?
trīṇi pāpāni kāyena sarvataḥ parivarjayet // (3.2) Par.?
asatpralāpaṃ pāruṣyaṃ paiśunyam anṛtaṃ tathā / (4.1) Par.?
catvāri vācā rājendra na jalpennānucintayet // (4.2) Par.?
anabhidhyā parasveṣu sarvasattveṣu sauhṛdam / (5.1) Par.?
karmaṇāṃ phalam astīti trividhaṃ manasā caret // (5.2) Par.?
tasmād vākkāyamanasā nācared aśubhaṃ naraḥ / (6.1) Par.?
śubhāśubhānyācaran hi tasya tasyāśnute phalam // (6.2) Par.?
Duration=0.036504030227661 secs.