Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9246
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
evam ukto mataṅgastu bhṛśaṃ śokaparāyaṇaḥ / (1.2) Par.?
atiṣṭhata gayāṃ gatvā so 'ṅguṣṭhena śataṃ samāḥ // (1.3) Par.?
suduṣkaraṃ vahan yogaṃ kṛśo dhamanisaṃtataḥ / (2.1) Par.?
tvagasthibhūto dharmātmā sa papāteti naḥ śrutam // (2.2) Par.?
taṃ patantam abhidrutya parijagrāha vāsavaḥ / (3.1) Par.?
varāṇām īśvaro dātā sarvabhūtahite rataḥ // (3.2) Par.?
śakra uvāca / (4.1) Par.?
mataṅga brāhmaṇatvaṃ te saṃvṛtaṃ paripanthibhiḥ / (4.2) Par.?
pūjayan sukham āpnoti duḥkham āpnotyapūjayan // (4.3) Par.?
brāhmaṇe sarvabhūtānāṃ yogakṣemaḥ samāhitaḥ / (5.1) Par.?
brāhmaṇebhyo 'nutṛpyanti pitaro devatāstathā // (5.2) Par.?
brāhmaṇaḥ sarvabhūtānāṃ mataṅga para ucyate / (6.1) Par.?
brāhmaṇaḥ kurute taddhi yathā yad yacca vāñchati // (6.2) Par.?
bahvīstu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ / (7.1) Par.?
paryāye tāta kasmiṃścid brāhmaṇyam iha vindati // (7.2) Par.?
mataṅga uvāca / (8.1) Par.?
kiṃ māṃ tudasi duḥkhārtaṃ mṛtaṃ mārayase ca mām / (8.2) Par.?
taṃ tu śocāmi yo labdhvā brāhmaṇyaṃ na bubhūṣate // (8.3) Par.?
brāhmaṇyaṃ yadi duṣprāpaṃ tribhir varṇaiḥ śatakrato / (9.1) Par.?
sudurlabhaṃ tadāvāpya nānutiṣṭhanti mānavāḥ // (9.2) Par.?
yaḥ pāpebhyaḥ pāpatamasteṣām adhama eva saḥ / (10.1) Par.?
brāhmaṇyaṃ yo 'vajānīte dhanaṃ labdhveva durlabham // (10.2) Par.?
duṣprāpaṃ khalu vipratvaṃ prāptaṃ duranupālanam / (11.1) Par.?
duravāpam avāpyaitannānutiṣṭhanti mānavāḥ // (11.2) Par.?
ekārāmo hyahaṃ śakra nirdvaṃdvo niṣparigrahaḥ / (12.1) Par.?
ahiṃsādamadānasthaḥ kathaṃ nārhāmi vipratām // (12.2) Par.?
yathākāmavihārī syāṃ kāmarūpī vihaṃgamaḥ / (13.1) Par.?
brahmakṣatrāvirodhena pūjāṃ ca prāpnuyām aham / (13.2) Par.?
yathā mamākṣayā kīrtir bhaveccāpi puraṃdara // (13.3) Par.?
indra uvāca / (14.1) Par.?
chandodeva iti khyātaḥ strīṇāṃ pūjyo bhaviṣyasi // (14.2) Par.?
bhīṣma uvāca / (15.1) Par.?
evaṃ tasmai varaṃ dattvā vāsavo 'ntaradhīyata / (15.2) Par.?
prāṇāṃstyaktvā mataṅgo 'pi prāpa tat sthānam uttamam // (15.3) Par.?
evam etat paraṃ sthānaṃ brāhmaṇyaṃ nāma bhārata / (16.1) Par.?
tacca duṣprāpam iha vai mahendravacanaṃ yathā // (16.2) Par.?
Duration=0.067278861999512 secs.