Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9268
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
saṃśayo me mahāprājña sumahān sāgaropamaḥ / (1.2) Par.?
tanme śṛṇu mahābāho śrutvā cākhyātum arhasi // (1.3) Par.?
kautūhalaṃ me sumahajjāmadagnyaṃ prati prabho / (2.1) Par.?
rāmaṃ dharmabhṛtāṃ śreṣṭhaṃ tanme vyākhyātum arhasi // (2.2) Par.?
katham eṣa samutpanno rāmaḥ satyaparākramaḥ / (3.1) Par.?
kathaṃ brahmarṣivaṃśe ca kṣatradharmā vyajāyata // (3.2) Par.?
tad asya saṃbhavaṃ rājannikhilenānukīrtaya / (4.1) Par.?
kauśikācca kathaṃ vaṃśāt kṣatrād vai brāhmaṇo 'bhavat // (4.2) Par.?
aho prabhāvaḥ sumahān āsīd vai sumahātmanoḥ / (5.1) Par.?
rāmasya ca naravyāghra viśvāmitrasya caiva ha // (5.2) Par.?
kathaṃ putrān atikramya teṣāṃ naptṛṣvathābhavat / (6.1) Par.?
eṣa doṣaḥ sutān hitvā tanme vyākhyātum arhasi // (6.2) Par.?
bhīṣma uvāca / (7.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (7.2) Par.?
cyavanasya ca saṃvādaṃ kuśikasya ca bhārata // (7.3) Par.?
etaṃ doṣaṃ purā dṛṣṭvā bhārgavaścyavanastadā / (8.1) Par.?
āgāminaṃ mahābuddhiḥ svavaṃśe munipuṃgavaḥ // (8.2) Par.?
saṃcintya manasā sarvaṃ guṇadoṣabalābalam / (9.1) Par.?
dagdhukāmaḥ kulaṃ sarvaṃ kuśikānāṃ tapodhanaḥ // (9.2) Par.?
cyavanastam anuprāpya kuśikaṃ vākyam abravīt / (10.1) Par.?
vastum icchā samutpannā tvayā saha mamānagha // (10.2) Par.?
kuśika uvāca / (11.1) Par.?
bhagavan sahadharmo 'yaṃ paṇḍitair iha dhāryate / (11.2) Par.?
pradānakāle kanyānām ucyate ca sadā budhaiḥ // (11.3) Par.?
yat tu tāvad atikrāntaṃ dharmadvāraṃ tapodhana / (12.1) Par.?
tat kāryaṃ prakariṣyāmi tad anujñātum arhasi // (12.2) Par.?
bhīṣma uvāca / (13.1) Par.?
athāsanam upādāya cyavanasya mahāmuneḥ / (13.2) Par.?
kuśiko bhāryayā sārdham ājagāma yato muniḥ // (13.3) Par.?
pragṛhya rājā bhṛṅgāraṃ pādyam asmai nyavedayat / (14.1) Par.?
kārayāmāsa sarvāśca kriyāstasya mahātmanaḥ // (14.2) Par.?
tataḥ sa rājā cyavanaṃ madhuparkaṃ yathāvidhi / (15.1) Par.?
pratyagrāhayad avyagro mahātmā niyatavrataḥ // (15.2) Par.?
satkṛtya sa tathā vipram idaṃ vacanam abravīt / (16.1) Par.?
bhagavan paravantau svo brūhi kiṃ karavāvahe // (16.2) Par.?
yadi rājyaṃ yadi dhanaṃ yadi gāḥ saṃśitavrata / (17.1) Par.?
yajñadānāni ca tathā brūhi sarvaṃ dadāmi te // (17.2) Par.?
idaṃ gṛham idaṃ rājyam idaṃ dharmāsanaṃ ca te / (18.1) Par.?
rājā tvam asi śādhyurvīṃ bhṛtyo 'haṃ paravāṃstvayi // (18.2) Par.?
evam ukte tato vākye cyavano bhārgavastadā / (19.1) Par.?
kuśikaṃ pratyuvācedaṃ mudā paramayā yutaḥ // (19.2) Par.?
na rājyaṃ kāmaye rājanna dhanaṃ na ca yoṣitaḥ / (20.1) Par.?
na ca gā na ca te deśānna yajñāñ śrūyatām idam // (20.2) Par.?
niyamaṃ kaṃcid ārapsye yuvayor yadi rocate / (21.1) Par.?
paricaryo 'smi yat tābhyāṃ yuvābhyām aviśaṅkayā // (21.2) Par.?
evam ukte tadā tena daṃpatī tau jaharṣatuḥ / (22.1) Par.?
pratyabrūtāṃ ca tam ṛṣim evam astviti bhārata // (22.2) Par.?
atha taṃ kuśiko hṛṣṭaḥ prāveśayad anuttamam / (23.1) Par.?
gṛhoddeśaṃ tatastatra darśanīyam adarśayat // (23.2) Par.?
iyaṃ śayyā bhagavato yathākāmam ihoṣyatām / (24.1) Par.?
prayatiṣyāvahe prītim āhartuṃ te tapodhana // (24.2) Par.?
atha sūryo 'ticakrāma teṣāṃ saṃvadatāṃ tathā / (25.1) Par.?
atharṣiścodayāmāsa pānam annaṃ tathaiva ca // (25.2) Par.?
tam apṛcchat tato rājā kuśikaḥ praṇatastadā / (26.1) Par.?
kim annajātam iṣṭaṃ te kim upasthāpayāmyaham // (26.2) Par.?
tataḥ sa parayā prītyā pratyuvāca janādhipam / (27.1) Par.?
aupapattikam āhāraṃ prayacchasveti bhārata // (27.2) Par.?
tad vacaḥ pūjayitvā tu tathetyāha sa pārthivaḥ / (28.1) Par.?
yathopapannaṃ cāhāraṃ tasmai prādājjanādhipaḥ // (28.2) Par.?
tataḥ sa bhagavān bhuktvā daṃpatī prāha dharmavit / (29.1) Par.?
svaptum icchāmyahaṃ nidrā bādhate mām iti prabho // (29.2) Par.?
tataḥ śayyāgṛhaṃ prāpya bhagavān ṛṣisattamaḥ / (30.1) Par.?
saṃviveśa narendrastu sapatnīkaḥ sthito 'bhavat // (30.2) Par.?
na prabodhyo 'smi saṃsupta ityuvācātha bhārgavaḥ / (31.1) Par.?
saṃvāhitavyau pādau me jāgartavyaṃ ca vāṃ niśi // (31.2) Par.?
aviśaṅkaśca kuśikastathetyāha sa dharmavit / (32.1) Par.?
na prabodhayatāṃ taṃ ca tau tadā rajanīkṣaye // (32.2) Par.?
yathādeśaṃ maharṣestu śuśrūṣāparamau tadā / (33.1) Par.?
babhūvatur mahārāja prayatāvatha daṃpatī // (33.2) Par.?
tataḥ sa bhagavān vipraḥ samādiśya narādhipam / (34.1) Par.?
suṣvāpaikena pārśvena divasān ekaviṃśatim // (34.2) Par.?
sa tu rājā nirāhāraḥ sabhāryaḥ kurunandana / (35.1) Par.?
paryupāsata taṃ hṛṣṭaścyavanārādhane rataḥ // (35.2) Par.?
bhārgavastu samuttasthau svayam eva tapodhanaḥ / (36.1) Par.?
akiṃcid uktvā tu gṛhānniścakrāma mahātapāḥ // (36.2) Par.?
tam anvagacchatāṃ tau tu kṣudhitau śramakarśitau / (37.1) Par.?
bhāryāpatī muniśreṣṭho na ca tāvavalokayat // (37.2) Par.?
tayostu prekṣator eva bhārgavāṇāṃ kulodvahaḥ / (38.1) Par.?
antarhito 'bhūd rājendra tato rājāpatat kṣitau // (38.2) Par.?
sa muhūrtaṃ samāśvasya saha devyā mahādyutiḥ / (39.1) Par.?
punar anveṣaṇe yatnam akarot paramaṃ tadā // (39.2) Par.?
Duration=0.14515805244446 secs.