Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9317
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
duryodhana uvāca / (1.1) Par.?
pareṣām eva yaśasā ślāghase tvaṃ sadā channaḥ kutsayan dhārtarāṣṭrān / (1.2) Par.?
jānīmastvāṃ vidura yatpriyastvaṃ bālān ivāsmān avamanyase tvam // (1.3) Par.?
suvijñeyaḥ puruṣo 'nyatrakāmo nindāpraśaṃse hi tathā yunakti / (2.1) Par.?
jihvā manaste hṛdayaṃ nirvyanakti jyāyo nirāha manasaḥ prātikūlyam // (2.2) Par.?
utsaṅgena vyāla ivāhṛto 'si mārjāravat poṣakaṃ copahaṃsi / (3.1) Par.?
bhartṛghnatvānna hi pāpīya āhus tasmāt kṣattaḥ kiṃ na bibheṣi pāpāt // (3.2) Par.?
jitvā śatrūn phalam āptaṃ mahanno māsmān kṣattaḥ paruṣāṇīha vocaḥ / (4.1) Par.?
dviṣadbhistvaṃ saṃprayogābhinandī muhur dveṣaṃ yāsi naḥ saṃpramohāt // (4.2) Par.?
amitratāṃ yāti naro 'kṣamaṃ bruvan nigūhate guhyam amitrasaṃstave / (5.1) Par.?
tadāśritāpatrapā kiṃ na bādhate yad icchasi tvaṃ tad ihādya bhāṣase // (5.2) Par.?
mā no 'vamaṃsthā vidma manastavedaṃ śikṣasva buddhiṃ sthavirāṇāṃ sakāśāt / (6.1) Par.?
yaśo rakṣasva vidura sampraṇītaṃ mā vyāpṛtaḥ parakāryeṣu bhūstvam // (6.2) Par.?
ahaṃ karteti vidura māvamaṃsthā mā no nityaṃ paruṣāṇīha vocaḥ / (7.1) Par.?
na tvāṃ pṛcchāmi vidura yaddhitaṃ me svasti kṣattar mā titikṣūn kṣiṇu tvam // (7.2) Par.?
ekaḥ śāstā na dvitīyo 'sti śāstā garbhe śayānaṃ puruṣaṃ śāsti śāstā / (8.1) Par.?
tenānuśiṣṭaḥ pravaṇād ivāmbho yathā niyukto 'smi tathā vahāmi // (8.2) Par.?
bhinatti śirasā śailam ahiṃ bhojayate ca yaḥ / (9.1) Par.?
sa eva tasya kurute kāryāṇām anuśāsanam // (9.2) Par.?
yo balād anuśāstīha so 'mitraṃ tena vindati / (10.1) Par.?
mitratām anuvṛttaṃ tu samupekṣeta paṇḍitaḥ // (10.2) Par.?
pradīpya yaḥ pradīptāgniṃ prāk tvarannābhidhāvati / (11.1) Par.?
bhasmāpi na sa vindeta śiṣṭaṃ kvacana bhārata // (11.2) Par.?
na vāsayet pāravargyaṃ dviṣantaṃ viśeṣataḥ kṣattar ahitaṃ manuṣyam / (12.1) Par.?
sa yatrecchasi vidura tatra gaccha susāntvitāpi hyasatī strī jahāti // (12.2) Par.?
vidura uvāca / (13.1) Par.?
etāvatā ye puruṣaṃ tyajanti teṣāṃ sakhyam antavad brūhi rājan / (13.2) Par.?
rājñāṃ hi cittāni pariplutāni sāntvaṃ dattvā musalair ghātayanti // (13.3) Par.?
abālastvaṃ manyase rājaputra bālo 'ham ityeva sumandabuddhe / (14.1) Par.?
yaḥ sauhṛde puruṣaṃ sthāpayitvā paścād enaṃ dūṣayate sa bālaḥ // (14.2) Par.?
na śreyase nīyate mandabuddhiḥ strī śrotriyasyeva gṛhe praduṣṭā / (15.1) Par.?
dhruvaṃ na roced bharatarṣabhasya patiḥ kumāryā iva ṣaṣṭivarṣaḥ // (15.2) Par.?
anupriyaṃ ced anukāṅkṣase tvaṃ sarveṣu kāryeṣu hitāhiteṣu / (16.1) Par.?
striyaśca rājañ jaḍapaṅgukāṃśca pṛccha tvaṃ vai tādṛśāṃścaiva mūḍhān // (16.2) Par.?
labhyaḥ khalu prātipīya naro 'nupriyavāg iha / (17.1) Par.?
apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ // (17.2) Par.?
yastu dharme parāśvasya hitvā bhartuḥ priyāpriye / (18.1) Par.?
apriyāṇyāha pathyāni tena rājā sahāyavān // (18.2) Par.?
avyādhijaṃ kaṭukaṃ tīkṣṇam uṣṇaṃ yaśomuṣaṃ paruṣaṃ pūtigandhi / (19.1) Par.?
satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya // (19.2) Par.?
vaicitravīryasya yaśo dhanaṃ ca vāñchāmyahaṃ sahaputrasya śaśvat / (20.1) Par.?
yathā tathā vo 'stu namaśca vo 'stu mamāpi ca svasti diśantu viprāḥ // (20.2) Par.?
āśīviṣānnetraviṣān kopayenna tu paṇḍitaḥ / (21.1) Par.?
evaṃ te 'haṃ vadāmīdaṃ prayataḥ kurunandana // (21.2) Par.?
Duration=0.11893486976624 secs.