Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): eldest brother

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9378
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
yathā jyeṣṭhaḥ kaniṣṭheṣu vartate bharatarṣabha / (1.2) Par.?
kaniṣṭhāśca yathā jyeṣṭhe varteraṃstad bravīhi me // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
jyeṣṭhavat tāta vartasva jyeṣṭho hi satataṃ bhavān / (2.2) Par.?
guror garīyasī vṛttir yā cecchiṣyasya bhārata // (2.3) Par.?
na gurāvakṛtaprajñe śakyaṃ śiṣyeṇa vartitum / (3.1) Par.?
guror hi dīrghadarśitvaṃ yat tacchiṣyasya bhārata // (3.2) Par.?
andhaḥ syād andhavelāyāṃ jaḍaḥ syād api vā budhaḥ / (4.1) Par.?
parihāreṇa tad brūyād yasteṣāṃ syād vyatikramaḥ // (4.2) Par.?
pratyakṣaṃ bhinnahṛdayā bhedayeyuḥ kṛtaṃ narāḥ / (5.1) Par.?
śriyābhitaptāḥ kaunteya bhedakāmāstathārayaḥ // (5.2) Par.?
jyeṣṭhaḥ kulaṃ vardhayati vināśayati vā punaḥ / (6.1) Par.?
hanti sarvam api jyeṣṭhaḥ kulaṃ yatrāvajāyate // (6.2) Par.?
atha yo vinikurvīta jyeṣṭho bhrātā yavīyasaḥ / (7.1) Par.?
ajyeṣṭhaḥ syād abhāgaśca niyamyo rājabhiśca saḥ // (7.2) Par.?
nikṛtī hi naro lokān pāpān gacchatyasaṃśayam / (8.1) Par.?
vidulasyeva tat puṣpaṃ moghaṃ janayituḥ smṛtam // (8.2) Par.?
sarvānarthaḥ kule yatra jāyate pāpapūruṣaḥ / (9.1) Par.?
akīrtiṃ janayatyeva kīrtim antardadhāti ca // (9.2) Par.?
sarve cāpi vikarmasthā bhāgaṃ nārhanti sodarāḥ / (10.1) Par.?
nāpradāya kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam // (10.2) Par.?
anujaṃ hi pitur dāyo jaṅghāśramaphalo 'dhvagaḥ / (11.1) Par.?
svayam īhitalabdhaṃ tu nākāmo dātum arhati // (11.2) Par.?
bhrātṝṇām avibhaktānām utthānam api cet saha / (12.1) Par.?
na putrabhāgaṃ viṣamaṃ pitā dadyāt kathaṃcana // (12.2) Par.?
na jyeṣṭhān avamanyeta duṣkṛtaḥ sukṛto 'pi vā / (13.1) Par.?
yadi strī yadyavarajaḥ śreyaḥ paśyet tathācaret / (13.2) Par.?
dharmaṃ hi śreya ityāhur iti dharmavido viduḥ // (13.3) Par.?
daśācāryān upādhyāya upādhyāyān pitā daśa / (14.1) Par.?
daśa caiva pitṝnmātā sarvāṃ vā pṛthivīm api // (14.2) Par.?
gauraveṇābhibhavati nāsti mātṛsamo guruḥ / (15.1) Par.?
mātā garīyasī yacca tenaitāṃ manyate janaḥ // (15.2) Par.?
jyeṣṭho bhrātā pitṛsamo mṛte pitari bhārata / (16.1) Par.?
sa hyeṣāṃ vṛttidātā syāt sa caitān paripālayet // (16.2) Par.?
kaniṣṭhāstaṃ namasyeran sarve chandānuvartinaḥ / (17.1) Par.?
tam eva copajīveran yathaiva pitaraṃ tathā // (17.2) Par.?
śarīram etau sṛjataḥ pitā mātā ca bhārata / (18.1) Par.?
ācāryaśāstā yā jātiḥ sā satyā sājarāmarā // (18.2) Par.?
jyeṣṭhā mātṛsamā cāpi bhaginī bharatarṣabha / (19.1) Par.?
bhrātur bhāryā ca tadvat syād yasyā bālye stanaṃ pibet // (19.2) Par.?
Duration=0.075794219970703 secs.