Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (Non-)vegetarism, meat, hiṃsā, ahiṃsā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9385
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato yudhiṣṭhiro rājā śaratalpe pitāmaham / (1.2) Par.?
punar eva mahātejāḥ papraccha vadatāṃ varam // (1.3) Par.?
ṛṣayo brāhmaṇā devāḥ praśaṃsanti mahāmate / (2.1) Par.?
ahiṃsālakṣaṇaṃ dharmaṃ vedaprāmāṇyadarśanāt // (2.2) Par.?
karmaṇā manujaḥ kurvan hiṃsāṃ pārthivasattama / (3.1) Par.?
vācā ca manasā caiva kathaṃ duḥkhāt pramucyate // (3.2) Par.?
bhīṣma uvāca / (4.1) Par.?
caturvidheyaṃ nirdiṣṭā ahiṃsā brahmavādibhiḥ / (4.2) Par.?
eṣaikato 'pi vibhraṣṭā na bhavatyarisūdana // (4.3) Par.?
yathā sarvaścatuṣpādastribhiḥ pādair na tiṣṭhati / (5.1) Par.?
tathaiveyaṃ mahīpāla procyate kāraṇaistribhiḥ // (5.2) Par.?
yathā nāgapade 'nyāni padāni padagāminām / (6.1) Par.?
sarvāṇyevāpidhīyante padajātāni kauñjare / (6.2) Par.?
evaṃ lokeṣvahiṃsā tu nirdiṣṭā dharmataḥ parā // (6.3) Par.?
karmaṇā lipyate jantur vācā ca manasaiva ca // (7.1) Par.?
pūrvaṃ tu manasā tyaktvā tathā vācātha karmaṇā / (8.1) Par.?
trikāraṇaṃ tu nirdiṣṭaṃ śrūyate brahmavādibhiḥ // (8.2) Par.?
manovāci tathāsvāde doṣā hyeṣu pratiṣṭhitāḥ / (9.1) Par.?
na bhakṣayantyato māṃsaṃ tapoyuktā manīṣiṇaḥ // (9.2) Par.?
doṣāṃstu bhakṣaṇe rājanmāṃsasyeha nibodha me / (10.1) Par.?
putramāṃsopamaṃ jānan khādate yo vicetanaḥ // (10.2) Par.?
mātāpitṛsamāyoge putratvaṃ jāyate yathā / (11.1) Par.?
rasaṃ ca prati jihvāyāḥ prajñānaṃ jāyate tathā / (11.2) Par.?
tathā śāstreṣu niyataṃ rāgo hyāsvāditād bhavet // (11.3) Par.?
asaṃskṛtāḥ saṃskṛtāśca lavaṇālavaṇāstathā / (12.1) Par.?
prajñāyante yathā bhāvāstathā cittaṃ nirudhyate // (12.2) Par.?
bherīśaṅkhamṛdaṅgādyāṃstantrīśabdāṃśca puṣkalān / (13.1) Par.?
niṣeviṣyanti vai mandā māṃsabhakṣāḥ kathaṃ narāḥ // (13.2) Par.?
acintitam anuddiṣṭam asaṃkalpitam eva ca / (14.1) Par.?
rasaṃ gṛddhyābhibhūtā vai praśaṃsanti phalārthinaḥ / (14.2) Par.?
praśaṃsā hyeva māṃsasya doṣakarmaphalānvitā // (14.3) Par.?
jīvitaṃ hi parityajya bahavaḥ sādhavo janāḥ / (15.1) Par.?
svamāṃsaiḥ paramāṃsāni paripālya divaṃ gatāḥ // (15.2) Par.?
evam eṣā mahārāja caturbhiḥ kāraṇair vṛtā / (16.1) Par.?
ahiṃsā tava nirdiṣṭā sarvadharmārthasaṃhitā // (16.2) Par.?
Duration=0.082314968109131 secs.