Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9398
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
sāmnā vāpi pradāne vā jyāyaḥ kiṃ bhavato matam / (1.2) Par.?
prabrūhi bharataśreṣṭha yad atra vyatiricyate // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
sāmnā prasādyate kaścid dānena ca tathāparaḥ / (2.2) Par.?
puruṣaḥ prakṛtiṃ jñātvā tayor ekataraṃ bhajet // (2.3) Par.?
guṇāṃstu śṛṇu me rājan sāntvasya bharatarṣabha / (3.1) Par.?
dāruṇānyapi bhūtāni sāntvenārādhayed yathā // (3.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (4.1) Par.?
gṛhītvā rakṣasā mukto dvijātiḥ kānane yathā // (4.2) Par.?
kaścit tu buddhisampanno brāhmaṇo vijane vane / (5.1) Par.?
gṛhītaḥ kṛcchram āpanno rakṣasā bhakṣayiṣyatā // (5.2) Par.?
sa buddhiśrutasampannastaṃ dṛṣṭvātīva bhīṣaṇam / (6.1) Par.?
sāmaivāsmin prayuyuje na mumoha na vivyathe // (6.2) Par.?
rakṣastu vācā sampūjya praśnaṃ papraccha taṃ dvijam / (7.1) Par.?
mokṣyase brūhi me praśnaṃ kenāsmi hariṇaḥ kṛśaḥ // (7.2) Par.?
muhūrtam atha saṃcintya brāhmaṇastasya rakṣasaḥ / (8.1) Par.?
ābhir gāthābhir avyagraḥ praśnaṃ pratijagāda ha // (8.2) Par.?
videśastho vilokastho vinā nūnaṃ suhṛjjanaiḥ / (9.1) Par.?
viṣayān atulān bhuṅkṣe tenāsi hariṇaḥ kṛśaḥ // (9.2) Par.?
nūnaṃ mitrāṇi te rakṣaḥ sādhūpacaritānyapi / (10.1) Par.?
svadoṣād aparajyante tenāsi hariṇaḥ kṛśaḥ // (10.2) Par.?
dhanaiśvaryādhikāḥ stabdhāstvadguṇaiḥ paramāvarāḥ / (11.1) Par.?
avajānanti nūnaṃ tvāṃ tenāsi hariṇaḥ kṛśaḥ // (11.2) Par.?
guṇavān viguṇān anyānnūnaṃ paśyasi satkṛtān / (12.1) Par.?
prājño 'prājñān vinītātmā tenāsi hariṇaḥ kṛśaḥ // (12.2) Par.?
avṛttyā kliśyamāno 'pi vṛttyupāyān vigarhayan / (13.1) Par.?
māhātmyād vyathase nūnaṃ tenāsi hariṇaḥ kṛśaḥ // (13.2) Par.?
saṃpīḍyātmānam āryatvāt tvayā kaścid upaskṛtaḥ / (14.1) Par.?
jitaṃ tvāṃ manyate sādho tenāsi hariṇaḥ kṛśaḥ // (14.2) Par.?
kliśyamānān vimārgeṣu kāmakrodhāvṛtātmanaḥ / (15.1) Par.?
manye nu dhyāyasi janāṃstenāsi hariṇaḥ kṛśaḥ // (15.2) Par.?
prājñaiḥ saṃbhāvito nūnaṃ naprājñair upasaṃhitaḥ / (16.1) Par.?
hrīmān amarṣī durvṛttaistenāsi hariṇaḥ kṛśaḥ // (16.2) Par.?
nūnaṃ mitramukhaḥ śatruḥ kaścid āryavad ācaran / (17.1) Par.?
vañcayitvā gatastvāṃ vai tenāsi hariṇaḥ kṛśaḥ // (17.2) Par.?
prakāśārthagatir nūnaṃ rahasyakuśalaḥ kṛtī / (18.1) Par.?
tajjñair na pūjyase nūnaṃ tenāsi hariṇaḥ kṛśaḥ // (18.2) Par.?
asatsvabhiniviṣṭeṣu bruvato muktasaṃśayam / (19.1) Par.?
guṇāste na virājante tenāsi hariṇaḥ kṛśaḥ // (19.2) Par.?
dhanabuddhiśrutair hīnaḥ kevalaṃ tejasānvitaḥ / (20.1) Par.?
mahat prārthayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ // (20.2) Par.?
tapaḥpraṇihitātmānaṃ manye tvāraṇyakāṅkṣiṇam / (21.1) Par.?
bandhuvargo na gṛhṇāti tenāsi hariṇaḥ kṛśaḥ // (21.2) Par.?
nūnam arthavatāṃ madhye tava vākyam anuttamam / (22.1) Par.?
na bhāti kāle 'bhihitaṃ tenāsi hariṇaḥ kṛśaḥ // (22.2) Par.?
dṛḍhapūrvaśrutaṃ mūrkhaṃ kupitaṃ hṛdayapriyam / (23.1) Par.?
anunetuṃ na śaknoṣi tenāsi hariṇaḥ kṛśaḥ // (23.2) Par.?
nūnam āsaṃjayitvā te kṛtye kasmiṃścid īpsite / (24.1) Par.?
kaścid arthayate 'tyarthaṃ tenāsi hariṇaḥ kṛśaḥ // (24.2) Par.?
nūnaṃ tvā svaguṇāpekṣaṃ pūjayānaṃ suhṛd dhruvam / (25.1) Par.?
mayārtha iti jānāti tenāsi hariṇaḥ kṛśaḥ // (25.2) Par.?
antargatam abhiprāyaṃ na nūnaṃ lajjayecchasi / (26.1) Par.?
vivaktuṃ prāptiśaithilyāt tenāsi hariṇaḥ kṛśaḥ // (26.2) Par.?
nānābuddhirucīṃlloke manuṣyānnūnam icchasi / (27.1) Par.?
grahītuṃ svaguṇaiḥ sarvāṃstenāsi hariṇaḥ kṛśaḥ // (27.2) Par.?
avidvān bhīrur alpārtho vidyāvikramadānajam / (28.1) Par.?
yaśaḥ prārthayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ // (28.2) Par.?
cirābhilaṣitaṃ kiṃcit phalam aprāptam eva te / (29.1) Par.?
kṛtam anyair apahṛtaṃ tenāsi hariṇaḥ kṛśaḥ // (29.2) Par.?
nūnam ātmakṛtaṃ doṣam apaśyan kiṃcid ātmani / (30.1) Par.?
akāraṇe 'bhiśasto 'si tenāsi hariṇaḥ kṛśaḥ // (30.2) Par.?
suhṛdām apramattānām apramokṣyārthahānijam / (31.1) Par.?
duḥkham arthaguṇair hīnaṃ tenāsi hariṇaḥ kṛśaḥ // (31.2) Par.?
sādhūn gṛhasthān dṛṣṭvā ca tathāsādhūn vanecarān / (32.1) Par.?
muktāṃścāvasathe saktāṃstenāsi hariṇaḥ kṛśaḥ // (32.2) Par.?
dharmyam arthaṃ ca kāle ca deśe cābhihitaṃ vacaḥ / (33.1) Par.?
na pratiṣṭhati te nūnaṃ tenāsi hariṇaḥ kṛśaḥ // (33.2) Par.?
dattān akuśalair arthānmanīṣī saṃjijīviṣuḥ / (34.1) Par.?
prāpya vartayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ // (34.2) Par.?
pāpān vivardhato dṛṣṭvā kalyāṇāṃścāvasīdataḥ / (35.1) Par.?
dhruvaṃ mṛgayase yogyaṃ tenāsi hariṇaḥ kṛśaḥ // (35.2) Par.?
parasparaviruddhānāṃ priyaṃ nūnaṃ cikīrṣasi / (36.1) Par.?
suhṛdām avirodhena tenāsi hariṇaḥ kṛśaḥ // (36.2) Par.?
śrotriyāṃśca vikarmasthān prājñāṃścāpyajitendriyān / (37.1) Par.?
manye 'nudhyāyasi janāṃstenāsi hariṇaḥ kṛśaḥ // (37.2) Par.?
evaṃ sampūjitaṃ rakṣo vipraṃ taṃ pratyapūjayat / (38.1) Par.?
sakhāyam akaroccainaṃ saṃyojyārthair mumoca ha // (38.2) Par.?
Duration=0.23943495750427 secs.