Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Asceticism, tapas, rebirth, transmigration

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9413
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
umovāca / (1.1) Par.?
deśeṣu ramaṇīyeṣu girīṇāṃ nirjhareṣu ca / (1.2) Par.?
sravantīnāṃ ca kuñjeṣu parvatopavaneṣu ca // (1.3) Par.?
deśeṣu ca vicitreṣu phalavatsu samāhitāḥ / (2.1) Par.?
mūlavatsu ca deśeṣu vasanti niyatavratāḥ // (2.2) Par.?
teṣām api vidhiṃ puṇyaṃ śrotum icchāmi śaṃkara / (3.1) Par.?
vānaprastheṣu deveśa svaśarīropajīviṣu // (3.2) Par.?
maheśvara uvāca / (4.1) Par.?
vānaprastheṣu yo dharmastaṃ me śṛṇu samāhitā / (4.2) Par.?
śrutvā caikamanā devi dharmabuddhiparā bhava // (4.3) Par.?
saṃsiddhair niyataiḥ sadbhir vanavāsam upāgataiḥ / (5.1) Par.?
vānaprasthair idaṃ karma kartavyaṃ śṛṇu yādṛśam // (5.2) Par.?
trikālam abhiṣekārthaḥ pitṛdevārcanaṃ kriyā / (6.1) Par.?
agnihotraparispanda iṣṭihomavidhistathā // (6.2) Par.?
nīvāragrahaṇaṃ caiva phalamūlaniṣevaṇam / (7.1) Par.?
iṅgudair aṇḍatailānāṃ snehārthaṃ ca niṣevaṇam // (7.2) Par.?
yogacaryākṛtaiḥ siddhaiḥ kāmakrodhavivarjanam / (8.1) Par.?
vīraśayyām upāsadbhir vīrasthānopasevibhiḥ // (8.2) Par.?
yuktair yogavahaiḥ sadbhir grīṣme pañcatapaistathā / (9.1) Par.?
maṇḍūkayoganiyatair yathānyāyaniṣevibhiḥ // (9.2) Par.?
vīrāsanagatair nityaṃ sthaṇḍile śayanaistathā / (10.1) Par.?
śītayogo 'gniyogaśca cartavyo dharmabuddhibhiḥ // (10.2) Par.?
abbhakṣair vāyubhakṣaiśca śaivālottarabhojanaiḥ / (11.1) Par.?
aśmakuṭṭaistathā dāntaiḥ saṃprakṣālaistathāparaiḥ // (11.2) Par.?
cīravalkalasaṃvītair mṛgacarmanivāsibhiḥ / (12.1) Par.?
kāryā yātrā yathākālaṃ yathādharmaṃ yathāvidhi // (12.2) Par.?
vananityair vanacarair vanapair vanagocaraiḥ / (13.1) Par.?
vanaṃ gurum ivāsādya vastavyaṃ vanajīvibhiḥ // (13.2) Par.?
teṣāṃ homakriyā dharmaḥ pañcayajñaniṣevaṇam / (14.1) Par.?
nāgapañcamayajñasya vedoktasyānupālanam // (14.2) Par.?
aṣṭamīyajñaparatā cāturmāsyaniṣevaṇam / (15.1) Par.?
paurṇamāsyāṃ tu yo yajño nityayajñastathaiva ca // (15.2) Par.?
vimuktā dārasaṃyogair vimuktāḥ sarvasaṃkaraiḥ / (16.1) Par.?
vimuktāḥ sarvapāpaiśca caranti munayo vane // (16.2) Par.?
srugbhāṇḍaparamā nityaṃ tretāgniśaraṇāḥ sadā / (17.1) Par.?
santaḥ satpathanityā ye te yānti paramāṃ gatim // (17.2) Par.?
brahmalokaṃ mahāpuṇyaṃ somalokaṃ ca śāśvatam / (18.1) Par.?
gacchanti munayaḥ siddhā ṛṣidharmavyapāśrayāt // (18.2) Par.?
eṣa dharmo mayā devi vānaprasthāśritaḥ śubhaḥ / (19.1) Par.?
vistareṇārthasampanno yathāsthūlam udāhṛtaḥ // (19.2) Par.?
umovāca / (20.1) Par.?
bhagavan devadeveśa sarvabhūtanamaskṛta / (20.2) Par.?
yo dharmo munisaṃghasya siddhivādeṣu taṃ vada // (20.3) Par.?
siddhivādeṣu saṃsiddhāstathā vananivāsinaḥ / (21.1) Par.?
svairiṇo dārasaṃyuktāsteṣāṃ dharmaḥ kathaṃ smṛtaḥ // (21.2) Par.?
maheśvara uvāca / (22.1) Par.?
svairiṇastāpasā devi sarve dāravihāriṇaḥ / (22.2) Par.?
teṣāṃ mauṇḍyaṃ kaṣāyaśca vāsarātriśca kāraṇam // (22.3) Par.?
trikālam abhiṣekaśca hotraṃ tvṛṣikṛtaṃ mahat / (23.1) Par.?
samādhiḥ satpathasthānaṃ yathoditaniṣevaṇam // (23.2) Par.?
ye ca te pūrvakathitā dharmā vananivāsinām / (24.1) Par.?
yadi sevanti dharmāṃstān āpnuvanti tapaḥphalam // (24.2) Par.?
ye ca daṃpatidharmāṇaḥ svadāraniyatendriyāḥ / (25.1) Par.?
caranti vidhidṛṣṭaṃ tad ṛtukālābhigāminaḥ // (25.2) Par.?
teṣām ṛṣikṛto dharmo dharmiṇām upapadyate / (26.1) Par.?
na kāmakārāt kāmo 'nyaḥ saṃsevyo dharmadarśibhiḥ // (26.2) Par.?
sarvabhūteṣu yaḥ samyag dadātyabhayadakṣiṇām / (27.1) Par.?
hiṃsāroṣavimuktātmā sa vai dharmeṇa yujyate // (27.2) Par.?
sarvabhūtānukampī yaḥ sarvabhūtārjavavrataḥ / (28.1) Par.?
sarvabhūtātmabhūtaśca sa vai dharmeṇa yujyate // (28.2) Par.?
sarvavedeṣu vā snānaṃ sarvabhūteṣu cārjavam / (29.1) Par.?
ubhe ete same syātām ārjavaṃ vā viśiṣyate // (29.2) Par.?
ārjavaṃ dharma ityāhur adharmo jihma ucyate / (30.1) Par.?
ārjaveneha saṃyukto naro dharmeṇa yujyate // (30.2) Par.?
ārjavo bhuvane nityaṃ vasatyamarasaṃnidhau / (31.1) Par.?
tasmād ārjavanityaḥ syād ya icched dharmam ātmanaḥ // (31.2) Par.?
kṣānto dānto jitakrodho dharmabhūto 'vihiṃsakaḥ / (32.1) Par.?
dharme ratamanā nityaṃ naro dharmeṇa yujyate // (32.2) Par.?
vyapetatandro dharmātmā śakyā satpatham āśritaḥ / (33.1) Par.?
cāritraparamo buddho brahmabhūyāya kalpate // (33.2) Par.?
umovāca / (34.1) Par.?
āśramābhiratā deva tāpasā ye tapodhanāḥ / (34.2) Par.?
dīptimantaḥ kayā caiva caryayātha bhavanti te // (34.3) Par.?
rājāno rājaputrāśca nirdhanā vā mahādhanāḥ / (35.1) Par.?
karmaṇā kena bhagavan prāpnuvanti mahāphalam // (35.2) Par.?
nityaṃ sthānam upāgamya divyacandanarūṣitāḥ / (36.1) Par.?
kena vā karmaṇā deva bhavanti vanagocarāḥ // (36.2) Par.?
etaṃ me saṃśayaṃ deva tapaścaryāgataṃ śubham / (37.1) Par.?
śaṃsa sarvam aśeṣeṇa tryakṣa tripuranāśana // (37.2) Par.?
maheśvara uvāca / (38.1) Par.?
upavāsavratair dāntā ahiṃsrāḥ satyavādinaḥ / (38.2) Par.?
saṃsiddhāḥ pretya gandharvaiḥ saha modantyanāmayāḥ // (38.3) Par.?
maṇḍūkayogaśayano yathāsthānaṃ yathāvidhi / (39.1) Par.?
dīkṣāṃ carati dharmātmā sa nāgaiḥ saha modate // (39.2) Par.?
śaṣpaṃ mṛgamukhotsṛṣṭaṃ yo mṛgaiḥ saha sevate / (40.1) Par.?
dīkṣito vai mudā yuktaḥ sa gacchatyamarāvatīm // (40.2) Par.?
śaivālaṃ śīrṇaparṇaṃ vā tadvrato yo niṣevate / (41.1) Par.?
śītayogavaho nityaṃ sa gacchet paramāṃ gatim // (41.2) Par.?
vāyubhakṣo 'mbubhakṣo vā phalamūlāśano 'pi vā / (42.1) Par.?
yakṣeṣvaiśvaryam ādhāya modate 'psarasāṃ gaṇaiḥ // (42.2) Par.?
agniyogavaho grīṣme vidhidṛṣṭena karmaṇā / (43.1) Par.?
cīrtvā dvādaśa varṣāṇi rājā bhavati pārthivaḥ // (43.2) Par.?
āhāraniyamaṃ kṛtvā munir dvādaśavārṣikam / (44.1) Par.?
maruṃ saṃsādhya yatnena rājā bhavati pārthivaḥ // (44.2) Par.?
sthaṇḍile śuddham ākāśaṃ parigṛhya samantataḥ / (45.1) Par.?
praviśya ca mudā yukto dīkṣāṃ dvādaśavārṣikīm // (45.2) Par.?
sthaṇḍilasya phalānyāhur yānāni śayanāni ca / (46.1) Par.?
gṛhāṇi ca mahārhāṇi candraśubhrāṇi bhāmini // (46.2) Par.?
ātmānam upajīvan yo niyato niyatāśanaḥ / (47.1) Par.?
dehaṃ vānaśane tyaktvā sa svargaṃ samupāśnute // (47.2) Par.?
ātmānam upajīvan yo dīkṣāṃ dvādaśavārṣikīm / (48.1) Par.?
tyaktvā mahārṇave dehaṃ vāruṇaṃ lokam aśnute // (48.2) Par.?
ātmānam upajīvan yo dīkṣāṃ dvādaśavārṣikīm / (49.1) Par.?
aśmanā caraṇau bhittvā guhyakeṣu sa modate // (49.2) Par.?
sādhayitvātmanātmānaṃ nirdvaṃdvo niṣparigrahaḥ / (50.1) Par.?
cīrtvā dvādaśa varṣāṇi dīkṣām ekāṃ manogatām / (50.2) Par.?
svargalokam avāpnoti devaiśca saha modate // (50.3) Par.?
ātmānam upajīvan yo dīkṣāṃ dvādaśavārṣikīm / (51.1) Par.?
hutvāgnau deham utsṛjya vahniloke mahīyate // (51.2) Par.?
yastu devi yathānyāyaṃ dīkṣito niyato dvijaḥ / (52.1) Par.?
ātmanyātmānam ādhāya nirdvaṃdvo niṣparigrahaḥ // (52.2) Par.?
cīrtvā dvādaśa varṣāṇi dīkṣām ekāṃ manogatām / (53.1) Par.?
araṇīsahitaṃ skandhe baddhvā gacchatyanāvṛtaḥ // (53.2) Par.?
vīrādhvānamanā nityaṃ vīrāsanaratastathā / (54.1) Par.?
vīrasthāyī ca satataṃ sa vīragatim āpnuyāt // (54.2) Par.?
sa śakralokago nityaṃ sarvakāmapuraskṛtaḥ / (55.1) Par.?
divyapuṣpasamākīrṇo divyacandanabhūṣitaḥ / (55.2) Par.?
sukhaṃ vasati dharmātmā divi devagaṇaiḥ saha // (55.3) Par.?
vīralokagato vīro vīrayogavahaḥ sadā / (56.1) Par.?
sattvasthaḥ sarvam utsṛjya dīkṣito niyataḥ śuciḥ / (56.2) Par.?
vīrādhvānaṃ prapadyed yastasya lokāḥ sanātanāḥ // (56.3) Par.?
kāmagena vimānena sa vai carati chandataḥ / (57.1) Par.?
śakralokagataḥ śrīmānmodate ca nirāmayaḥ // (57.2) Par.?
Duration=0.20909714698792 secs.