Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9440
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kiṃ śreyaḥ puruṣasyeha kiṃ kurvan sukham edhate / (1.2) Par.?
vipāpmā ca bhavet kena kiṃ vā kalmaṣanāśanam // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
ayaṃ daivatavaṃśo vai ṛṣivaṃśasamanvitaḥ / (2.2) Par.?
dvisaṃdhyaṃ paṭhitaḥ putra kalmaṣāpaharaḥ paraḥ // (2.3) Par.?
devāsuragurur devaḥ sarvabhūtanamaskṛtaḥ / (3.1) Par.?
acintyo 'thāpyanirdeśyaḥ sarvaprāṇo hyayonijaḥ // (3.2) Par.?
pitāmaho jagannāthaḥ sāvitrī brahmaṇaḥ satī / (4.1) Par.?
vedabhūr atha kartā ca viṣṇur nārāyaṇaḥ prabhuḥ // (4.2) Par.?
umāpatir virūpākṣaḥ skandaḥ senāpatistathā / (5.1) Par.?
viśākho hutabhug vāyuścandrādityau prabhākarau // (5.2) Par.?
śakraḥ śacīpatir devo yamo dhūmorṇayā saha / (6.1) Par.?
varuṇaḥ saha gauryā ca saha ṛddhyā dhaneśvaraḥ // (6.2) Par.?
saumyā gauḥ surabhir devī viśravāśca mahān ṛṣiḥ / (7.1) Par.?
ṣaṭkālaḥ sāgaro gaṅgā sravantyo 'tha marudgaṇāḥ // (7.2) Par.?
vālakhilyāstapaḥsiddhāḥ kṛṣṇadvaipāyanastathā / (8.1) Par.?
nāradaḥ parvataścaiva viśvāvasur hahāhuhūḥ // (8.2) Par.?
tumbaruścitrasenaśca devadūtaśca viśrutaḥ / (9.1) Par.?
devakanyā mahābhāgā divyāścāpsarasāṃ gaṇāḥ // (9.2) Par.?
urvaśī menakā rambhā miśrakeśī alambuṣā / (10.1) Par.?
viśvācī ca ghṛtācī ca pañcacūḍā tilottamā // (10.2) Par.?
ādityā vasavo rudrāḥ sāśvinaḥ pitaro 'pi ca / (11.1) Par.?
dharmaḥ satyaṃ tapo dīkṣā vyavasāyaḥ pitāmahaḥ // (11.2) Par.?
śarvaryo divasāścaiva mārīcaḥ kaśyapastathā / (12.1) Par.?
śukro bṛhaspatir bhaumo budho rāhuḥ śanaiścaraḥ // (12.2) Par.?
nakṣatrāṇy ṛtavaścaiva māsāḥ saṃdhyāḥ savatsarāḥ / (13.1) Par.?
vainateyāḥ samudrāśca kadrujāḥ pannagāstathā // (13.2) Par.?
śatadrūśca vipāśā ca candrabhāgā sarasvatī / (14.1) Par.?
sindhuśca devikā caiva puṣkaraṃ tīrtham eva ca // (14.2) Par.?
gaṅgā mahānadī caiva kapilā narmadā tathā / (15.1) Par.?
kampunā ca viśalyā ca karatoyāmbuvāhinī // (15.2) Par.?
sarayūr gaṇḍakī caiva lohityaśca mahānadaḥ / (16.1) Par.?
tāmrāruṇā vetravatī parṇāśā gautamī tathā // (16.2) Par.?
godāvarī ca veṇṇā ca kṛṣṇaveṇā tathādrijā / (17.1) Par.?
dṛṣadvatī ca kāverī vaṃkṣur mandākinī tathā // (17.2) Par.?
prayāgaṃ ca prabhāsaṃ ca puṇyaṃ naimiṣam eva ca / (18.1) Par.?
tacca viśveśvarasthānaṃ yatra tad vimalaṃ saraḥ // (18.2) Par.?
puṇyatīrthaiśca kalilaṃ kurukṣetraṃ prakīrtitam / (19.1) Par.?
sindhūttamaṃ tapodānaṃ jambūmārgam athāpi ca // (19.2) Par.?
hiraṇvatī vitastā ca tathaivekṣumatī nadī / (20.1) Par.?
vedasmṛtir vaidasinī malavāsāśca nadyapi // (20.2) Par.?
bhūmibhāgāstathā puṇyā gaṅgādvāram athāpi ca / (21.1) Par.?
ṛṣikulyāstathā medhyā nadī citrapathā tathā // (21.2) Par.?
kauśikī yamunā sītā tathā carmaṇvatī nadī / (22.1) Par.?
nadī bhīmarathī caiva bāhudā ca mahānadī / (22.2) Par.?
mahendravāṇī tridivā nīlikā ca sarasvatī // (22.3) Par.?
nandā cāparanandā ca tathā tīrthaṃ mahāhradam / (23.1) Par.?
gayātha phalgutīrthaṃ ca dharmāraṇyaṃ surair vṛtam // (23.2) Par.?
tathā devanadī puṇyā saraśca brahmanirmitam / (24.1) Par.?
puṇyaṃ trilokavikhyātaṃ sarvapāpaharaṃ śivam // (24.2) Par.?
himavān parvataścaiva divyauṣadhisamanvitaḥ / (25.1) Par.?
vindhyo dhātuvicitrāṅgastīrthavān auṣadhānvitaḥ // (25.2) Par.?
merur mahendro malayaḥ śvetaśca rajatācitaḥ / (26.1) Par.?
śṛṅgavānmandaro nīlo niṣadho dardurastathā // (26.2) Par.?
citrakūṭo 'ñjanābhaśca parvato gandhamādanaḥ / (27.1) Par.?
puṇyaḥ somagiriścaiva tathaivānye mahīdharāḥ / (27.2) Par.?
diśaśca vidiśaścaiva kṣitiḥ sarve mahīruhāḥ // (27.3) Par.?
viśvedevā nabhaścaiva nakṣatrāṇi grahāstathā / (28.1) Par.?
pāntu vaḥ satataṃ devāḥ kīrtitākīrtitā mayā // (28.2) Par.?
kīrtayāno naro hyetānmucyate sarvakilbiṣaiḥ / (29.1) Par.?
stuvaṃśca pratinandaṃśca mucyate sarvato bhayāt / (29.2) Par.?
sarvasaṃkarapāpebhyo devatāstavanandakaḥ // (29.3) Par.?
devatānantaraṃ viprāṃstapaḥsiddhāṃstapo'dhikān / (30.1) Par.?
kīrtitān kīrtayiṣyāmi sarvapāpapramocanān // (30.2) Par.?
yavakrīto 'tha raibhyaśca kakṣīvān auśijastathā / (31.1) Par.?
bhṛgvaṅgirāstathā kaṇvo medhātithir atha prabhuḥ / (31.2) Par.?
barhī ca guṇasampannaḥ prācīṃ diśam upāśritāḥ // (31.3) Par.?
bhadrāṃ diśaṃ mahābhāgā ulmucuḥ pramucustathā / (32.1) Par.?
mumucuśca mahābhāgaḥ svastyātreyaśca vīryavān // (32.2) Par.?
mitrāvaruṇayoḥ putrastathāgastyaḥ pratāpavān / (33.1) Par.?
dṛḍhāyuścordhvabāhuśca viśrutāvṛṣisattamau // (33.2) Par.?
paścimāṃ diśam āśritya ya edhante nibodha tān / (34.1) Par.?
uṣadguḥ saha sodaryaiḥ parivyādhaśca vīryavān // (34.2) Par.?
ṛṣir dīrghatamāścaiva gautamaḥ kaśyapastathā / (35.1) Par.?
ekataśca dvitaścaiva tritaścaiva maharṣayaḥ / (35.2) Par.?
atreḥ putraśca dharmātmā tathā sārasvataḥ prabhuḥ // (35.3) Par.?
uttarāṃ diśam āśritya ya edhante nibodha tān / (36.1) Par.?
atrir vasiṣṭhaḥ śaktiśca pārāśaryaśca vīryavān // (36.2) Par.?
viśvāmitro bharadvājo jamadagnistathaiva ca / (37.1) Par.?
ṛcīkapautro rāmaśca ṛṣir auddālakistathā // (37.2) Par.?
śvetaketuḥ kohalaśca vipulo devalastathā / (38.1) Par.?
devaśarmā ca dhaumyaśca hastikāśyapa eva ca // (38.2) Par.?
lomaśo nāciketaśca lomaharṣaṇa eva ca / (39.1) Par.?
ṛṣir ugraśravāścaiva bhārgavaścyavanastathā // (39.2) Par.?
eṣa vai samavāyaste ṛṣidevasamanvitaḥ / (40.1) Par.?
ādyaḥ prakīrtito rājan sarvapāpapramocanaḥ // (40.2) Par.?
nṛgo yayātir nahuṣo yaduḥ pūruśca vīryavān / (41.1) Par.?
dhundhumāro dilīpaśca sagaraśca pratāpavān // (41.2) Par.?
kṛśāśvo yauvanāśvaśca citrāśvaḥ satyavāṃstathā / (42.1) Par.?
duḥṣanto bharataścaiva cakravartī mahāyaśāḥ // (42.2) Par.?
yavano janakaścaiva tathā dṛḍharatho nṛpaḥ / (43.1) Par.?
raghur naravaraścaiva tathā daśaratho nṛpaḥ // (43.2) Par.?
rāmo rākṣasahā vīraḥ śaśabindur bhagīrathaḥ / (44.1) Par.?
hariścandro maruttaśca jahnur jāhnavisevitā // (44.2) Par.?
mahodayo hyalarkaśca ailaścaiva narādhipaḥ / (45.1) Par.?
karaṃdhamo naraśreṣṭhaḥ kadhmoraśca narādhipaḥ // (45.2) Par.?
dakṣo 'mbarīṣaḥ kukuro ravataśca mahāyaśāḥ / (46.1) Par.?
mucukundaśca rājarṣir mitrabhānuḥ priyaṃkaraḥ // (46.2) Par.?
trasadasyustathā rājā śveto rājarṣisattamaḥ / (47.1) Par.?
mahābhiṣaśca vikhyāto nimirājastathāṣṭakaḥ // (47.2) Par.?
āyuḥ kṣupaśca rājarṣiḥ kakṣeyuśca narādhipaḥ / (48.1) Par.?
śibir auśīnaraścaiva gayaścaiva narādhipaḥ // (48.2) Par.?
pratardano divodāsaḥ saudāsaḥ kosaleśvaraḥ / (49.1) Par.?
ailo nalaśca rājarṣir manuścaiva prajāpatiḥ // (49.2) Par.?
havidhraśca pṛṣadhraśca pratīpaḥ śaṃtanustathā / (50.1) Par.?
kakṣasenaśca rājarṣir ye cānye nānukīrtitāḥ // (50.2) Par.?
mā vighnaṃ mā ca me pāpaṃ mā ca me paripanthinaḥ / (51.1) Par.?
dhruvo jayo me nityaṃ syāt paratra ca parā gatiḥ // (51.2) Par.?
Duration=0.20428085327148 secs.