Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9451
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ prabhāte rājā sa dhṛtarāṣṭro 'mbikāsutaḥ / (1.2) Par.?
āhūya pāṇḍavān vīrān vanavāsakṛtakṣaṇaḥ // (1.3) Par.?
gāndhārīsahito dhīmān abhinandya yathāvidhi / (2.1) Par.?
kārttikyāṃ kārayitveṣṭiṃ brāhmaṇair vedapāragaiḥ // (2.2) Par.?
agnihotraṃ puraskṛtya valkalājinasaṃvṛtaḥ / (3.1) Par.?
vadhūparivṛto rājā niryayau bhavanāt tataḥ // (3.2) Par.?
tataḥ striyaḥ kauravapāṇḍavānāṃ yāścāpyanyāḥ kauravarājavaṃśyāḥ / (4.1) Par.?
tāsāṃ nādaḥ prādurāsīt tadānīṃ vaicitravīrye nṛpatau prayāte // (4.2) Par.?
tato lājaiḥ sumanobhiśca rājā vicitrābhistad gṛhaṃ pūjayitvā / (5.1) Par.?
saṃyojyārthair bhṛtyajanaṃ ca sarvaṃ tataḥ samutsṛjya yayau narendraḥ // (5.2) Par.?
tato rājā prāñjalir vepamāno yudhiṣṭhiraḥ sasvanaṃ bāṣpakaṇṭhaḥ / (6.1) Par.?
vilapyoccair hā mahārāja sādho kva gantāsītyapatat tāta bhūmau // (6.2) Par.?
tathārjunastīvraduḥkhābhitapto muhur muhur niḥśvasan bhāratāgryaḥ / (7.1) Par.?
yudhiṣṭhiraṃ maivam ityevam uktvā nigṛhyāthodīdharat sīdamānaḥ // (7.2) Par.?
vṛkodaraḥ phalgunaścaiva vīrau mādrīputrau viduraḥ saṃjayaśca / (8.1) Par.?
vaiśyāputraḥ sahito gautamena dhaumyo viprāścānvayur bāṣpakaṇṭhāḥ // (8.2) Par.?
kuntī gāndhārīṃ baddhanetrāṃ vrajantīṃ skandhāsaktaṃ hastam athodvahantī / (9.1) Par.?
rājā gāndhāryāḥ skandhadeśe 'vasajya pāṇiṃ yayau dhṛtarāṣṭraḥ pratītaḥ // (9.2) Par.?
tathā kṛṣṇā draupadī yādavī ca bālāpatyā cottarā kauravī ca / (10.1) Par.?
citrāṅgadā yāśca kāścit striyo 'nyāḥ sārdhaṃ rājñā prasthitāstā vadhūbhiḥ // (10.2) Par.?
tāsāṃ nādo rudatīnāṃ tadāsīd rājan duḥkhāt kurarīṇām ivoccaiḥ / (11.1) Par.?
tato niṣpetur brāhmaṇakṣatriyāṇāṃ viṭśūdrāṇāṃ caiva nāryaḥ samantāt // (11.2) Par.?
tanniryāṇe duḥkhitaḥ pauravargo gajāhvaye 'tīva babhūva rājan / (12.1) Par.?
yathā pūrvaṃ gacchatāṃ pāṇḍavānāṃ dyūte rājan kauravāṇāṃ sabhāyām // (12.2) Par.?
yā nāpaśyaccandramā naiva sūryo rāmāḥ kadācid api tasminnarendre / (13.1) Par.?
mahāvanaṃ gacchati kauravendre śokenārtā rājamārgaṃ prapeduḥ // (13.2) Par.?
Duration=0.062958955764771 secs.