Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9453
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kuntyuvāca / (1.1) Par.?
evam etanmahābāho yathā vadasi pāṇḍava / (1.2) Par.?
kṛtam uddharṣaṇaṃ pūrvaṃ mayā vaḥ sīdatāṃ nṛpa // (1.3) Par.?
dyūtāpahṛtarājyānāṃ patitānāṃ sukhād api / (2.1) Par.?
jñātibhiḥ paribhūtānāṃ kṛtam uddharṣaṇaṃ mayā // (2.2) Par.?
kathaṃ pāṇḍor na naśyeta saṃtatiḥ puruṣarṣabhāḥ / (3.1) Par.?
yaśaśca vo na naśyeta iti coddharṣaṇaṃ kṛtam // (3.2) Par.?
yūyam indrasamāḥ sarve devatulyaparākramāḥ / (4.1) Par.?
mā pareṣāṃ mukhaprekṣāḥ sthetyevaṃ tat kṛtaṃ mayā // (4.2) Par.?
kathaṃ dharmabhṛtāṃ śreṣṭho rājā tvaṃ vāsavopamaḥ / (5.1) Par.?
punar vane na duḥkhī syā iti coddharṣaṇaṃ kṛtam // (5.2) Par.?
nāgāyutasamaprāṇaḥ khyātavikramapauruṣaḥ / (6.1) Par.?
nāyaṃ bhīmo 'tyayaṃ gacched iti coddharṣaṇaṃ kṛtam // (6.2) Par.?
bhīmasenād avarajastathāyaṃ vāsavopamaḥ / (7.1) Par.?
vijayo nāvasīdeta iti coddharṣaṇaṃ kṛtam // (7.2) Par.?
nakulaḥ sahadevaśca tathemau guruvartinau / (8.1) Par.?
kṣudhā kathaṃ na sīdetām iti coddharṣaṇaṃ kṛtam // (8.2) Par.?
iyaṃ ca bṛhatī śyāmā śrīmatyāyatalocanā / (9.1) Par.?
vṛthā sabhātale kliṣṭā mā bhūd iti ca tat kṛtam // (9.2) Par.?
prekṣantyā me tadā hīmāṃ vepantīṃ kadalīm iva / (10.1) Par.?
strīdharmiṇīm anindyāṅgīṃ tathā dyūtaparājitām // (10.2) Par.?
duḥśāsano yadā mauḍhyād dāsīvat paryakarṣata / (11.1) Par.?
tadaiva viditaṃ mahyaṃ parābhūtam idaṃ kulam // (11.2) Par.?
viṣaṇṇāḥ kuravaścaiva tadā me śvaśurādayaḥ / (12.1) Par.?
yadaiṣā nātham icchantī vyalapat kurarī yathā // (12.2) Par.?
keśapakṣe parāmṛṣṭā pāpena hatabuddhinā / (13.1) Par.?
yadā duḥśāsanenaiṣā tadā muhyāmyahaṃ nṛpa // (13.2) Par.?
yuṣmattejovivṛddhyarthaṃ mayā hyuddharṣaṇaṃ kṛtam / (14.1) Par.?
tadānīṃ vidurāvākyair iti tad vitta putrakāḥ // (14.2) Par.?
kathaṃ na rājavaṃśo 'yaṃ naśyet prāpya sutānmama / (15.1) Par.?
pāṇḍor iti mayā putra tasmād uddharṣaṇaṃ kṛtam // (15.2) Par.?
na tasya putraḥ pautrau vā kuta eva sa pārthiva / (16.1) Par.?
labhate sukṛtāṃllokān yasmād vaṃśaḥ praṇaśyati // (16.2) Par.?
bhuktaṃ rājyaphalaṃ putrā bhartur me vipulaṃ purā / (17.1) Par.?
mahādānāni dattāni pītaḥ somo yathāvidhi // (17.2) Par.?
sāhaṃ nātmaphalārthaṃ vai vāsudevam acūcudam / (18.1) Par.?
vidurāyāḥ pralāpaistaiḥ plāvanārthaṃ tu tat kṛtam // (18.2) Par.?
nāhaṃ rājyaphalaṃ putra kāmaye putranirjitam / (19.1) Par.?
patilokān ahaṃ puṇyān kāmaye tapasā vibho // (19.2) Par.?
śvaśrūśvaśurayoḥ kṛtvā śuśrūṣāṃ vanavāsinoḥ / (20.1) Par.?
tapasā śoṣayiṣyāmi yudhiṣṭhira kalevaram // (20.2) Par.?
nivartasva kuruśreṣṭha bhīmasenādibhiḥ saha / (21.1) Par.?
dharme te dhīyatāṃ buddhir manaste mahad astu ca // (21.2) Par.?
Duration=0.082027912139893 secs.