Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9478
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
dvivarṣopanivṛtteṣu pāṇḍaveṣu yadṛcchayā / (1.2) Par.?
devarṣir nārado rājann ājagāma yudhiṣṭhiram // (1.3) Par.?
tam abhyarcya mahābāhuḥ kururājo yudhiṣṭhiraḥ / (2.1) Par.?
āsīnaṃ pariviśvastaṃ provāca vadatāṃ varaḥ // (2.2) Par.?
cirasya khalu paśyāmi bhagavantam upasthitam / (3.1) Par.?
kaccit te kuśalaṃ vipra śubhaṃ vā pratyupasthitam // (3.2) Par.?
ke deśāḥ paridṛṣṭāste kiṃ ca kāryaṃ karomi te / (4.1) Par.?
tad brūhi dvijamukhya tvam asmākaṃ ca priyo 'tithiḥ // (4.2) Par.?
nārada uvāca / (5.1) Par.?
ciradṛṣṭo 'si me rājann āgato 'smi tapovanāt / (5.2) Par.?
paridṛṣṭāni tīrthāni gaṅgā caiva mayā nṛpa // (5.3) Par.?
yudhiṣṭhira uvāca / (6.1) Par.?
vadanti puruṣā me 'dya gaṅgātīranivāsinaḥ / (6.2) Par.?
dhṛtarāṣṭraṃ mahātmānam āsthitaṃ paramaṃ tapaḥ // (6.3) Par.?
api dṛṣṭastvayā tatra kuśalī sa kurūdvahaḥ / (7.1) Par.?
gāndhārī ca pṛthā caiva sūtaputraśca saṃjayaḥ // (7.2) Par.?
kathaṃ ca vartate cādya pitā mama sa pārthivaḥ / (8.1) Par.?
śrotum icchāmi bhagavan yadi dṛṣṭastvayā nṛpaḥ // (8.2) Par.?
nārada uvāca / (9.1) Par.?
sthirībhūya mahārāja śṛṇu sarvaṃ yathātatham / (9.2) Par.?
yathā śrutaṃ ca dṛṣṭaṃ ca mayā tasmiṃstapovane // (9.3) Par.?
vanavāsanivṛtteṣu bhavatsu kurunandana / (10.1) Par.?
kurukṣetrāt pitā tubhyaṃ gaṅgādvāraṃ yayau nṛpa // (10.2) Par.?
gāndhāryā sahito dhīmān vadhvā kuntyā samanvitaḥ / (11.1) Par.?
saṃjayena ca sūtena sāgnihotraḥ sayājakaḥ // (11.2) Par.?
ātasthe sa tapastīvraṃ pitā tava tapodhanaḥ / (12.1) Par.?
vīṭāṃ mukhe samādhāya vāyubhakṣo 'bhavanmuniḥ // (12.2) Par.?
vane sa munibhiḥ sarvaiḥ pūjyamāno mahātapāḥ / (13.1) Par.?
tvagasthimātraśeṣaḥ sa ṣaṇmāsān abhavannṛpaḥ // (13.2) Par.?
gāndhārī tu jalāhārā kuntī māsopavāsinī / (14.1) Par.?
saṃjayaḥ ṣaṣṭhabhaktena vartayāmāsa bhārata // (14.2) Par.?
agnīṃstu yājakāstatra juhuvur vidhivat prabho / (15.1) Par.?
dṛśyato 'dṛśyataścaiva vane tasminnṛpasya ha // (15.2) Par.?
aniketo 'tha rājā sa babhūva vanagocaraḥ / (16.1) Par.?
te cāpi sahite devyau saṃjayaśca tam anvayuḥ // (16.2) Par.?
saṃjayo nṛpater netā sameṣu viṣameṣu ca / (17.1) Par.?
gāndhāryāstu pṛthā rājaṃścakṣur āsīd aninditā // (17.2) Par.?
tataḥ kadācid gaṅgāyāḥ kacche sa nṛpasattamaḥ / (18.1) Par.?
gaṅgāyām āpluto dhīmān āśramābhimukho 'bhavat // (18.2) Par.?
atha vāyuḥ samudbhūto dāvāgnir abhavanmahān / (19.1) Par.?
dadāha tad vanaṃ sarvaṃ parigṛhya samantataḥ // (19.2) Par.?
dahyatsu mṛgayūtheṣu dvijihveṣu samantataḥ / (20.1) Par.?
varāhāṇāṃ ca yūtheṣu saṃśrayatsu jalāśayān // (20.2) Par.?
samāviddhe vane tasmin prāpte vyasana uttame / (21.1) Par.?
nirāhāratayā rājā mandaprāṇaviceṣṭitaḥ / (21.2) Par.?
asamartho 'pasaraṇe sukṛśau mātarau ca te // (21.3) Par.?
tataḥ sa nṛpatir dṛṣṭvā vahnim āyāntam antikāt / (22.1) Par.?
idam āha tataḥ sūtaṃ saṃjayaṃ pṛthivīpate // (22.2) Par.?
gaccha saṃjaya yatrāgnir na tvāṃ dahati karhicit / (23.1) Par.?
vayam atrāgninā yuktā gamiṣyāmaḥ parāṃ gatim // (23.2) Par.?
tam uvāca kilodvignaḥ saṃjayo vadatāṃ varaḥ / (24.1) Par.?
rājanmṛtyur aniṣṭo 'yaṃ bhavitā te vṛthāgninā // (24.2) Par.?
na copāyaṃ prapaśyāmi mokṣaṇe jātavedasaḥ / (25.1) Par.?
yad atrānantaraṃ kāryaṃ tad bhavān vaktum arhati // (25.2) Par.?
ityuktaḥ saṃjayenedaṃ punar āha sa pārthivaḥ / (26.1) Par.?
naiṣa mṛtyur aniṣṭo no niḥsṛtānāṃ gṛhāt svayam // (26.2) Par.?
jalam agnistathā vāyur atha vāpi vikarśanam / (27.1) Par.?
tāpasānāṃ praśasyante gaccha saṃjaya māciram // (27.2) Par.?
ityuktvā saṃjayaṃ rājā samādhāya manastadā / (28.1) Par.?
prāṅmukhaḥ saha gāndhāryā kuntyā copāviśat tadā // (28.2) Par.?
saṃjayastaṃ tathā dṛṣṭvā pradakṣiṇam athākarot / (29.1) Par.?
uvāca cainaṃ medhāvī yuṅkṣvātmānam iti prabho // (29.2) Par.?
ṛṣiputro manīṣī sa rājā cakre 'sya tad vacaḥ / (30.1) Par.?
saṃnirudhyendriyagrāmam āsīt kāṣṭhopamastadā // (30.2) Par.?
gāndhārī ca mahābhāgā jananī ca pṛthā tava / (31.1) Par.?
dāvāgninā samāyukte sa ca rājā pitā tava // (31.2) Par.?
saṃjayastu mahāmātrastasmād dāvād amucyata / (32.1) Par.?
gaṅgākūle mayā dṛṣṭastāpasaiḥ parivāritaḥ // (32.2) Par.?
sa tān āmantrya tejasvī nivedyaitacca sarvaśaḥ / (33.1) Par.?
prayayau saṃjayaḥ sūto himavantaṃ mahīdharam // (33.2) Par.?
evaṃ sa nidhanaṃ prāptaḥ kururājo mahāmanāḥ / (34.1) Par.?
gāndhārī ca pṛthā caiva jananyau te narādhipa // (34.2) Par.?
yadṛcchayānuvrajatā mayā rājñaḥ kalevaram / (35.1) Par.?
tayośca devyor ubhayor dṛṣṭāni bharatarṣabha // (35.2) Par.?
tatastapovane tasmin samājagmustapodhanāḥ / (36.1) Par.?
śrutvā rājñastathā niṣṭhāṃ na tvaśocan gatiṃ ca te // (36.2) Par.?
tatrāśrauṣam ahaṃ sarvam etat puruṣasattama / (37.1) Par.?
yathā ca nṛpatir dagdho devyau te ceti pāṇḍava // (37.2) Par.?
na śocitavyaṃ rājendra svantaḥ sa pṛthivīpatiḥ / (38.1) Par.?
prāptavān agnisaṃyogaṃ gāndhārī jananī ca te // (38.2) Par.?
vaiśaṃpāyana uvāca / (39.1) Par.?
etacchrutvā tu sarveṣāṃ pāṇḍavānāṃ mahātmanām / (39.2) Par.?
niryāṇaṃ dhṛtarāṣṭrasya śokaḥ samabhavanmahān // (39.3) Par.?
antaḥpurāṇāṃ ca tadā mahān ārtasvaro 'bhavat / (40.1) Par.?
paurāṇāṃ ca mahārāja śrutvā rājñastadā gatim // (40.2) Par.?
aho dhig iti rājā tu vikruśya bhṛśaduḥkhitaḥ / (41.1) Par.?
ūrdhvabāhuḥ smaranmātuḥ praruroda yudhiṣṭhiraḥ / (41.2) Par.?
bhīmasenapurogāśca bhrātaraḥ sarva eva te // (41.3) Par.?
antaḥpureṣu ca tadā sumahān ruditasvanaḥ / (42.1) Par.?
prādurāsīnmahārāja pṛthāṃ śrutvā tathāgatām // (42.2) Par.?
taṃ ca vṛddhaṃ tathā dagdhaṃ hataputraṃ narādhipam / (43.1) Par.?
anvaśocanta te sarve gāndhārīṃ ca tapasvinīm // (43.2) Par.?
tasminn uparate śabde muhūrtād iva bhārata / (44.1) Par.?
nigṛhya bāṣpaṃ dhairyeṇa dharmarājo 'bravīd idam // (44.2) Par.?
Duration=0.16772103309631 secs.