Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against sorcery, sorcery

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11775
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yāṃ kalpayanti no 'rayaḥ krūrāṃ kṛtyāṃ vadhūm iva / (1.1) Par.?
tāṃ brahmaṇā pari nijmaḥ pratyak kartāram ṛcchatu // (1.2) Par.?
śīrṣaṇvatīṃ karṇavatīṃ viśvarūpāṃ bhayaṅkarīm / (2.1) Par.?
yaḥ pra hiṇomi hādya tvā vi tat tvaṃ yojayāśubhi // (2.2) Par.?
yena cittena vadasi pratikūlam aghāyūni / (3.1) Par.?
tam evaṃ te ni kṛtye ha māsmāṁ ṛṣyo anāgasaḥ // (3.2) Par.?
abhi vartasva kartāraṃ nirastāsmābhir ojasā / (4.1) Par.?
āyur asya ni vartasva prajāṃ ca puruṣādini // (4.2) Par.?
yas tvā kṛtye cakāreha taṃ tvaṃ gaccha punarnave / (5.1) Par.?
arātīḥ kṛtyāṃ nāśaya sarvāś ca yātudhānyaḥ // (5.2) Par.?
kṣipraṃ kṛtye ni vartasva kartur eva gṛhān prati / (6.1) Par.?
paśūṃś cāvāsya nāśaya vīrāṃś cāsya ni bārhaya // (6.2) Par.?
yas tvā kṛtye pra jigāti ... // (7.1) Par.?
yas te parūṃṣi saṃdadhau rathasyeva ṛbhur dhiyā / (10.1) Par.?
taṃ gṛccha tatra te janam ajñātas te 'yaṃ janaḥ // (10.2) Par.?
... kaścid vā ny abhi hiṃsati / (11.1) Par.?
tasya tvaṃ dror iveddho 'gnis tanuḥ pṛcchasva heḍitaḥ // (11.2) Par.?
bh ...sya te pāpakṛtvane / (12.1) Par.?
harasvatīs tvaṃ ca kṛtye nocchiṣas tasya kiṃcana // (12.2) Par.?
ye no śivāsaḥ panthānaḥ parāyānti parāvatam / (13.1) Par.?
tair devyarātīḥ kṛtyā no gamayasvā ni vartaya // (13.2) Par.?
yo naḥ kaścid druho 'rātir manasāpy abhidāsati / (14.1) Par.?
dūrastho vāntikastho vā tasya hṛdyam asṛk piba // (14.2) Par.?
yenāsi kṛtye prahitā dūḍhyenāsmajjighāṃsayā / (15.1) Par.?
tasya vyanac cāvyanac ca hinastu śaradāśaniḥ // (15.2) Par.?
yady u vaiṣi dvipady asmān yadi vaiṣi catuṣpadī / (16.1) Par.?
anirastāto 'vratāsmābhiḥ kartur aṣṭāpadī gṛham // (16.2) Par.?
yo naḥ śapād aśapato yaś ca naḥ śapataḥ śapāt / (17.1) Par.?
vṛkṣa iva vidyutā hata ā mūlād anuśuṣyatu // (17.2) Par.?
yaṃ dviṣmo yaś ca no dveṣṭy aghāyur yaś ca naḥ śapāt / (18.1) Par.?
śune peṣṭram ivāvakṣāmaṃ taṃ praty asyāmi mṛtyave // (18.2) Par.?
yaś ca sāpatnaḥ śapatho yaś ca jāmyāḥ śapathaḥ / (19.1) Par.?
brahmā ca yat kruddhaḥ śapāt sarvaṃ tat kṛdhy adhaspadam // (19.2) Par.?
sabandhuś cāsabandhuś ca yo asmāṁ abhidāsati / (20.1) Par.?
tasya tvam bhinddhy adhiṣṭhāya padā viṣpūryate śiraḥ // (20.2) Par.?
abhi prehi sahasrākṣaṃ yuktvāśuṃ śapatha ratham / (21.1) Par.?
śatrūṃr anvicchatī kṛtye vṛkīvāvivṛto gṛhān // (21.2) Par.?
pari ṇo vṛṅdhi śapathān dahann agnir iva vrajam / (22.1) Par.?
śatrūṃr evā vi no jahi divyā vṛkṣam ivāśaniḥ // (22.2) Par.?
śatrūn me proṣṭa śapathān kṛtyāś ca suhṛdo ahṛdyāḥ / (23.1) Par.?
jihmāḥ ślakṣṇāś ca durhṛdaḥ samiddhaṃ jātavedasam // (23.2) Par.?
asapatnaṃ purastān naḥ śivaṃ dakṣiṇatas kṛdhi / (24.1) Par.?
abhayaṃ satataṃ paścād bhadram uttarato gṛhe // (24.2) Par.?
parehi kṛtye mā tiṣṭha vṛddhasyeva padān naya / (25.1) Par.?
mṛgasya hi mṛgāris tvaṃ taṃ tvaṃ nikartum arhasi // (25.2) Par.?
aghnyāsye ghorarūpe vararūpe vināśani / (26.1) Par.?
jambhitāḥ pratyāgṛbhṇīṣva svayamādāyādbhutam // (26.2) Par.?
tvam indro yamo varuṇas tvam āpo agnir athānilaḥ / (27.1) Par.?
brahmā caiva rudraś ca tvaṣṭā caiva prajāpatiḥ // (27.2) Par.?
āvartadhvaṃ nivartadhvam ṛtavaḥ parivatsarāḥ / (28.1) Par.?
ahorātrāś cābdāś ca tvaṃ diśaḥ pradiśaś ca me // (28.2) Par.?
tvam indro yamo varuṇas tvam āpo agnir athānilaḥ / (29.1) Par.?
atyāhṛtya paśūn devān utpātayasvādbhutam // (29.2) Par.?
abhyaktās tāḥ svalaṃkṛtāḥ sarvaṃ no duritaṃ jahi / (30.1) Par.?
jānīthāś caiva kṛtyānāṃ kartṝn nṝn pāpacetasaḥ // (30.2) Par.?
yathā hanti pūrvāsinaṃ tayaiveṣvāśukṛj janaḥ / (31.1) Par.?
tathā tvayā yujā vayaṃ tasya nikṛṇma sthās tu jaṅgamam // (31.2) Par.?
uttiṣṭhaiva parehīto3ghnyāsye kim ihecchasi / (32.1) Par.?
grīvās te kṛtye padā cāpi kartsyāmi nirdrava // (32.2) Par.?
svāyasā santi no 'sayo vidmaś caiva parūṃṣi te / (33.1) Par.?
tai stha nikṛṇma sthāny ugre yadi no jīvayasva īm // (33.2) Par.?
māsyoc chiṣo dvipadaṃ mo ca kiṃcic catuṣpadam / (34.1) Par.?
mā jñātīr anujāsvanvā mā veśaṃ prativeśinā // (34.2) Par.?
śatrūyatā prahitām imāṃ yenābhi yathāyathā / (35.1) Par.?
tatas tathā tvā nudatu yo 'yam antar mayi śritaḥ // (35.2) Par.?
evaṃ tvaṃ nikṛtāsmābhir brahmaṇā devi sarvaśaḥ / (36.1) Par.?
yathā tam āśritaṃ kartvā pāpadhīr eva no jahi // (36.2) Par.?
yo naḥ svo araṇo yaś ca niṣṭyo jighāṃsati / (37.1) Par.?
devās taṃ sarve dhūrvantu brahma varma mamāntaram // (37.2) Par.?
yathā vidyuddhato vṛkṣa ā mūlād anuśuṣyati / (38.1) Par.?
evaṃ sa pratiśuṣyatu yo me pāpaṃ cikīrṣati // (38.2) Par.?
yathā pratihitā bhūtvā tām eva pratidhāvati / (39.1) Par.?
pāpaṃ tam eva dhāvatu yo me pāpaṃ cikīrṣati // (39.2) Par.?
kuvīrān te sukhaṃ rudraṃ nandīmānaṃ vimatha ha / (40.1) Par.?
brahma varma mamāntaraṃ śarma varma mamāntaraṃ gharma varma mamāntaram // (40.2) Par.?
Duration=0.19223594665527 secs.