Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13058
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yenedam bhūtam bhuvanaṃ bhaviṣyat parigṛhītam amṛtena sarvam / (1.1) Par.?
yena yajñas tāyate saptahotā tan me manaḥ śivasaṅkalpam astu // (1.2) Par.?
yena karmāṇy apaso manīṣiṇo yajñe kṛṇvanti vidatheṣu dhīrāḥ / (2.1) Par.?
yad apūrvaṃ yakṣam antaḥ prajānān tan me manaḥ śivasaṅkalpam astu // (2.2) Par.?
yat prajñānam uta ceto dhṛtiś ca yaj jyotir antar amṛtaṃ prajāsu / (3.1) Par.?
yasmānna ṛte kiṃcana karma kriyate tan me manaḥ śivasaṅkalpam astu // (3.2) Par.?
yaj jāgrato dūram udaiti daivaṃ tad u suptasya tathaivaiti / (4.1) Par.?
dūraṅgamaṃ jyotiṣāṃ jyotir ekaṃ tan me manaḥ śivasaṅkalpam astu // (4.2) Par.?
yasmin ṛcaḥ sāma yajūṃṣi yasmin pratiṣṭhitā rathanābhāvivārāḥ / (5.1) Par.?
yasmiṃś cittaṃ sarvam otam prajānān tan me manaḥ śivasaṅkalpam astu // (5.2) Par.?
suṣārathir aśvān iva yan manuṣyān nenīyate 'bhīśubhir vājina iva / (6.1) Par.?
hṛtpratiṣṭhaṃ yad ajiraṃ javiṣṭhaṃ tan me manaḥ śivasaṅkalpam astu // (6.2) Par.?
yad atra ṣaṣṭhaṃ triśataṃ śarīraṃ yajñasya ...hyaṃ navanābham ādyam / (7.1) Par.?
daśapañca triṃśataṃ yat paraṃ ca tan me manaḥ śivasaṅkalpam astu // (7.2) Par.?
ye pañcapañcā daśataṃ śataṃ ca sahasraṃ ca niyutaṃ nyarbudaṃ ca / (8.1) Par.?
te yajñacitteṣṭakāt taṃ śarīraṃ tan me manaḥ śivasaṅkalpam astu // (8.2) Par.?
vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastāt / (9.1) Par.?
... u ... nt ... dhīrās tan me manaḥ śivasaṅkalpam astu // (9.2) Par.?
yena karmāṇi pracaranti dhīrā viprā vācā manasā karmaṇā ca / (10.1) Par.?
saṃvidam anusaṃyanti prāṇinas tan me manaḥ śivasaṅkalpam astu // (10.2) Par.?
ye mano hṛdayaṃ ye ca devā ye antarikṣe bahudhā caranti / (11.1) Par.?
ye śrotraṃ cakṣuṣī saṃcaranti tan me manaḥ śivasaṅkalpam astu // (11.2) Par.?
yena dyaur ugrā pṛthivī cāntarikṣaṃ ye parvatāḥ pradiśo diśaś ca / (12.1) Par.?
yenedaṃ jagaty āptaṃ prajānān tan me manaḥ śivasaṅkalpam astu // (12.2) Par.?
yenedaṃ sarvaṃ jagato babhūvur ye devā api mahato jātavedāḥ / (13.1) Par.?
tad ivāgnis tapaso jyotir ekaṃ tan me manaḥ śivasaṅkalpam astu / (13.2) Par.?
tubhyedam indra pariṣicyate madhu // (13.3) Par.?
Duration=0.068275928497314 secs.