Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, dharma, marriage, wedding, varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15292
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ puruṣaniḥśreyasārthaṃ dharmajijñāsā // (1.1) Par.?
jñātvā cānutiṣṭhan dhārmikaḥ // (2.1) Par.?
praśasyatamo bhavati loke pretya ca svargalokaṃ samaśnute // (3.1) Par.?
śrutismṛtivihito dharmaḥ // (4.1) Par.?
tadalābhe śiṣṭācāraḥ pramāṇam // (5.1) Par.?
śiṣṭaḥ punar akāmātmā // (6.1) Par.?
agṛhyamāṇakāraṇo dharmaḥ // (7.1) Par.?
Geography and the law
āryāvartaḥ prāg ādarśāt pratyak kālakavanād udak pāriyātrād dakṣiṇena himavataḥ // (8.1) Par.?
uttareṇa ca vindhyasya // (9.1) Par.?
tasmin deśe ye dharmā ye cācārās te sarvatra pratyetavyāḥ // (10.1) Par.?
na tv anye pratilomakadharmāṇām // (11.1) Par.?
gaṅgāyamunayor antare 'py eke // (12.1) Par.?
yāvad vā kṛṣṇamṛgo vicarati tāvad brahmavarcasam ity anye // (13.1) Par.?
athāpi bhāllavino nidāne gāthām udāharanti // (14.1) Par.?
paścāt sindhur vidhāraṇī sūryasyodayanaṃ puraḥ / (15.1) Par.?
yāvat kṛṣṇo 'bhidhāvati tāvad vai brahmavarcasam iti // (15.2) Par.?
traividyavṛddhā yaṃ brūyur dharmaṃ dharmavido janāḥ / (16.1) Par.?
pavane pāvane caiva sa dharmo nātra saṃśaya iti // (16.2) Par.?
deśadharmajātidharmakuladharmāñ śrutyabhāvād abravīn manuḥ // (17.1) Par.?
Sins
sūryābhyuditaḥ sūryābhinimruktaḥ kunakhī śyāvadantaḥ parivittiḥ parivettāgredidhiṣūr didhiṣūpatir vīrahā brahmojjha ity enasvinaḥ // (18.1) Par.?
pañca mahāpātakāny ācakṣate // (19.1) Par.?
gurutalpaṃ surāpānaṃ bhrūṇahatyā brāhmaṇasuvarṇāpaharaṇaṃ patitasaṃyogaś ca // (20.1) Par.?
brāhmeṇa vā yaunena vā // (21.1) Par.?
athāpy udāharanti / (22.1) Par.?
saṃvatsareṇa patati patitena sahācaran / (22.2) Par.?
yājanādhyāpanād yaunān na tu yānāsanād dānād iti // (22.3) Par.?
yo 'gnīn apavidhyed guruṃ ca yaḥ pratidaghnuyān nāstiko nāstikavṛttiḥ somaṃ ca vikrīṇīyād ity upapātakāni // (23.1) Par.?
Marriage
tisro brāhmaṇasya bhāryā varṇānupūrveṇa dve rājanyasya ekaikā vaiśyaśūdrayoḥ // (24.1) Par.?
śūdrām apy eke mantravarjaṃ tadvat // (25.1) Par.?
tathā na kuryāt // (26.1) Par.?
ato hi dhruvaḥ kulāpakarṣaḥ pretya cāsvargaḥ // (27.1) Par.?
Types of marriage
ṣaḍ vivāhāḥ // (28.1) Par.?
brāhmo daiva ārṣo gāndharvaḥ kṣātro mānuṣaś ceti // (29.1) Par.?
icchata udakapūrvaṃ yāṃ dadyāt sa brāhmaḥ // (30.1) Par.?
yajñatantre vitata ṛtvije karma kurvate kanyāṃ dadyād alaṃkṛtya taṃ daivam ity ācakṣate // (31.1) Par.?
gomithunena cārṣaḥ // (32.1) Par.?
sakāmāṃ kāmayamānaḥ sadṛśīṃ yonim uhyāt sa gāndharvaḥ // (33.1) Par.?
yāṃ balena sahasā pramathya haranti sa kṣātraḥ // (34.1) Par.?
paṇitvā dhanakrītāṃ sa mānuṣaḥ // (35.1) Par.?
tasmād duhitṛmate 'dhirathaṃ śataṃ deyam itīha krayo vijñāyate // (36.1) Par.?
yā patyuḥ krītā saty athānyaiś caratīti ha cāturmāsyeṣu // (37.1) Par.?
athāpy udāharanti / (38.1) Par.?
vidyā pranaṣṭā punar abhyupaiti kulapraṇāśe tv iha sarvanāśaḥ / (38.2) Par.?
kulāpadeśena hayo 'pi pūjyas tasmāt kulīnāṃ striyam udvahantīti // (38.3) Par.?
Governance by king and Brahmin
trayo varṇā brāhmaṇasya nirdeśena varteran // (39.1) Par.?
brāhmaṇo dharmān prabrūyāt // (40.1) Par.?
rājā cānuśiṣyāt // (41.1) Par.?
rājā tu dharmeṇānuśāsan ṣaṣṭhaṃ dhanasya haret // (42.1) Par.?
anyatra brāhmaṇāt // (43.1) Par.?
iṣṭāpūrtasya tu ṣaṣṭham aṃśaṃ bhajatīti ha // (44.1) Par.?
brāhmaṇo vedam āḍhyaṃ karoti brāhmaṇa āpada uddharati tasmād brāhmaṇo 'nādyaḥ / (45.1) Par.?
somo 'sya rājā bhavatīti ha // (45.2) Par.?
pretya cābhyudayikam iti ha vijñāyate ha vijñāyata iti // (46.1) Par.?
Duration=0.13842511177063 secs.