Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Trade, usury, lending money

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15295
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Occupations
catvāro varṇā brāhmaṇakṣatriyavaiśyaśūdrāḥ // (1.1) Par.?
trayo varṇā dvijātayo brāhmaṇakṣatriyavaiśyāḥ // (2.1) Par.?
teṣām / (3.1) Par.?
mātur agre vijananaṃ dvitīyaṃ mauñjibandhane / (3.2) Par.?
atrāsya mātā sāvitrī pitā tv ācārya ucyate // (3.3) Par.?
vedapradānāt pitety ācāryam ācakṣate // (4.1) Par.?
tathāpy udāharanti / (5.1) Par.?
dvayam u ha vai puruṣasya reto brāhmaṇasyordhvaṃ nābher adhastād avācīnam anyat tad yad ūrdhvaṃ nābhes tena haitat prajā jāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti / (5.2) Par.?
atha yad avācīnaṃ nābhes tenehāsyaurasī prajā jāyate / (5.3) Par.?
tasmācchrotriyam anūcānam aprajo 'sīti na vadantīti // (5.4) Par.?
hārīto 'py udāharati / (6.1) Par.?
na hy asmin vidyate karma kiṃcid ā mauñjibandhanāt / (6.2) Par.?
vṛttyā śūdrasamo hy eṣa yāvad vede na jāyata iti // (6.3) Par.?
anyatrodakakarmasvadhāpitṛsaṃyuktebhyaḥ // (7.1) Par.?
vidyā ha vai brāhmaṇam ājagāma gopāya māṃ śevadhis te 'ham asmi / (8.1) Par.?
asūyakāyānṛjave 'yatāya na māṃ brūyā vīryavatī tathā syām // (8.2) Par.?
yam eva vidyāḥ śucim apramattaṃ medhāvinaṃ brahmacaryopapannam / (9.1) Par.?
yas te na druhyet katamaccanāha tasmai māṃ brūyā nidhipāya brahman // (9.2) Par.?
ya ātṛṇatty avitathena karṇāv aduḥkhaṃ kurvann amṛtaṃ samprayacchan / (10.1) Par.?
taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet katamaccanāha // (10.2) Par.?
adhyāpitā ye guruṃ nādriyante viprā vācā manasā karmaṇā vā / (11.1) Par.?
yathaiva te na guror bhojanīyās tathaiva tān na bhunakti śrutaṃ tat // (11.2) Par.?
dahaty agnir yathā kakṣaṃ brahma pṛṣṭam anādṛtam / (12.1) Par.?
na brahma tasmai prabrūyācchakyaṃ mānam akurvata iti // (12.2) Par.?
ṣaṭ karmāṇi brāhmaṇasya // (13.1) Par.?
svādhyāyādhyayanam adhyāpanaṃ yajño yajanaṃ dānaṃ pratigrahaś ceti // (14.1) Par.?
trīṇi rājanyasya // (15.1) Par.?
adhyayanaṃ yajño dānaṃ ca // (16.1) Par.?
śastreṇa ca prajāpālanaṃ svadharmas tena jīvet // (17.1) Par.?
etāny eva vaiśyasya // (18.1) Par.?
kṛṣir vāṇijyaṃ pāśupālyaṃ kusīdaṃ ca // (19.1) Par.?
teṣāṃ paricaryā śūdrasya niyatā ca vṛttiḥ // (20.1) Par.?
niyatakeśaveṣāḥ sarve vā muktakeśāḥ śikhāvarjam // (21.1) Par.?
ajīvantaḥ svadharmeṇānantarāṃ yavīyasīṃ vṛttim ātiṣṭheran // (22.1) Par.?
na tu kadācij jyāyasīm // (23.1) Par.?
Trade
vaiśyajīvikām āsthāya paṇyena jīvato 'śmalavaṇamaṇiśāṇakauśeyakṣaumājināni ca // (24.1) Par.?
tāntavaṃ raktaṃ sarvaṃ ca // (25.1) Par.?
kṛtānnaṃ puṣpaphalamūlāni gandharasā udakaṃ cauṣadhīnāṃ rasaḥ somaś ca śastraṃ viṣaṃ māṃsaṃ ca kṣīraṃ ca savikāram ayas trapu jatu sīsaṃ ca // (26.1) Par.?
athāpy udāharanti / (27.1) Par.?
sadyaḥ patati māṃsena lākṣayā lavaṇena ca / (27.2) Par.?
tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayād iti // (27.3) Par.?
grāmapaśūnām ekaśaphāḥ keśinaś ca sarve cāraṇyāḥ paśavo vayāṃsi daṃṣṭriṇaś ca // (28.1) Par.?
dhānyānāṃ tilān āhuḥ // (29.1) Par.?
athāpy udāharanti / (30.1) Par.?
bhojanābhyañjanād dānād yad anyat kurute tilaiḥ / (30.2) Par.?
kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjatīti // (30.3) Par.?
kāmaṃ vā svayaṃ kṛṣyotpādya tilān vikrīṇīran // (31.1) Par.?
tasmāt sāṇḍābhyām anasyotābhyāṃ prāk prātarāśāt karṣī syāt // (32.1) Par.?
nidāghe 'paḥ prayacchet // (33.1) Par.?
lāṅgalaṃ pavīravatsuśevaṃ somapitsaru / (34.1) Par.?
tad udvapati gām aviṃ prapharvyaṃ ca pīvarīṃ prasthāvad rathavāhanam iti // (34.2) Par.?
lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm // (35.1) Par.?
kathaṃ hi lāṅgalam udvaped anyatra dhānyavikrayāt // (36.1) Par.?
rasā rasair mahato hīnato vā vimātavyāḥ // (37.1) Par.?
na tv eva lavaṇaṃ rasaiḥ // (38.1) Par.?
tilataṇḍulapakvānnaṃ vidyā mānuṣyāś ca vihitāḥ parivarttakena // (39.1) Par.?
Lending on interest
brāhmaṇarājanyau vārdhuṣī na dadyātām // (40.1) Par.?
athāpy udāharanti / (41.1) Par.?
samarghaṃ dhānyam uddhṛtya mahārghaṃ yaḥ prayacchati / (41.2) Par.?
sa vai vārdhuṣiko nāma brahmavādiṣu garhitaḥ // (41.3) Par.?
brahmahatyāṃ ca vṛddhiṃ ca tulayā samatolayat / (42.1) Par.?
atiṣṭhad bhrūṇahā koṭyāṃ vārdhuṣiḥ samakampateti // (42.2) Par.?
kāmaṃ vā pariluptakṛtyāya pāpīyase dadyātām // (43.1) Par.?
dviguṇaṃ hiraṇyaṃ triguṇaṃ dhānyam // (44.1) Par.?
dhānyenaiva rasā vyākhyātāḥ // (45.1) Par.?
puṣpamūlaphalāni ca // (46.1) Par.?
tulādhṛtam aṣṭaguṇam // (47.1) Par.?
athāpy udāharanti / (48.1) Par.?
dvikaṃ trikaṃ catuṣkaṃ ca pañcakaṃ ca śataṃ smṛtam / (48.2) Par.?
māsasya vṛddhiṃ gṛhṇīyād varṇānām anupūrvaśaḥ // (48.3) Par.?
rājā tu mṛtabhāvena dravyavṛddhiṃ vināśayet / (49.1) Par.?
punā rājābhiṣekeṇa dravyamūlaṃ ca vardhate // (49.2) Par.?
vasiṣṭhavacanaproktāṃ vṛddhiṃ vārdhuṣike śṛṇu / (50.1) Par.?
pañca māṣās tu viṃśatyā evaṃ dharmo na hīyata iti // (50.2) Par.?
na hīyate iti // (51.1) Par.?
Duration=0.25506210327148 secs.