Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (Im-)purity, jñāna, ajñāna, vidyā, śruta, knowledge, purity, impurity, śuddhi, śodhana, śauca

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15300
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Brahmins and learning
aśrotriyā ananuvākyā anagnayo vā śūdrasadharmāṇo bhavanti // (1.1) Par.?
mānavaṃ cātra ślokam udāharanti / (2.1) Par.?
yo 'nadhītya dvijo vedam anyatra kurute śramam / (2.2) Par.?
sa jīvann eva śūdratvam āśu gacchati sānvayaḥ // (2.3) Par.?
nānṛg brāhmaṇo bhavati na vaṇiṅ na kuśīlavaḥ / (3.1) Par.?
na śūdrapreṣaṇaṃ kurvan na steno na cikitsakaḥ // (3.2) Par.?
avratā hy anadhīyānā yatra bhaikṣacarā dvijāḥ / (4.1) Par.?
taṃ grāmaṃ daṇḍayed rājā corabhaktaprado hi saḥ // (4.2) Par.?
avratānām amantrāṇāṃ jātimātropajīvinām / (5.1) Par.?
sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate // (5.2) Par.?
yad vadanti tamomūḍhā mūrkhā dharmam ajānataḥ / (6.1) Par.?
tat pāpaṃ śatadhā bhūtvā tadvaktṝn adhigacchati // (6.2) Par.?
catvāro vā trayo vāpi yaṃ brūyur vedapāragāḥ / (7.1) Par.?
sa dharma iti vijñeyo netareṣāṃ sahasraśaḥ // (7.2) Par.?
śrotriyāya ca deyāni havyakavyāni nityaśaḥ / (8.1) Par.?
aśrotriyāya dattaṃ hi pitṝn naiti na devatāḥ // (8.2) Par.?
yasya caikagṛhe mūrkho dūre vāpi bahuśrutaḥ / (9.1) Par.?
bahuśrutāya dātavyaṃ nāsti mūrkhe vyatikramaḥ // (9.2) Par.?
brāhmaṇātikramo nāsti vipre vedavivarjite / (10.1) Par.?
jvalantam agnim utsṛjya na hi bhasmani hūyate // (10.2) Par.?
yaś ca kāṣṭhamayo hastī yaś ca carmamayo mṛgaḥ / (11.1) Par.?
yaś ca vipro 'nadhīyānas trayas te nāmadhārakāḥ // (11.2) Par.?
vidvatbhojyāny avidvāṃso yeṣu rāṣṭreṣu bhuñjate / (12.1) Par.?
tāny anāvṛṣṭim ṛcchanti mahad vā jāyate bhayam iti // (12.2) Par.?
aprajñāyamānaṃ vittaṃ yo 'dhigacched rājā taddhared adhigantre ṣaṣṭham aṃśaṃ pradāya // (13.1) Par.?
brāhmaṇaś ced adhigacchet ṣaṭsu karmasu vartamāno na rājā haret // (14.1) Par.?
ātatāyinaṃ hatvā nātra prāṇachettuḥ kiṃcit kilbiṣam āhuḥ // (15.1) Par.?
athāpy udāharanti / (16.1) Par.?
agnido garadaś caiva śastrapāṇir dhanāpahaḥ / (16.2) Par.?
kṣetradāraharaś caiva ṣaḍ ete ātatāyinaḥ // (16.3) Par.?
ātatāyinam āyāntam api vedāntapāragam / (17.1) Par.?
jighāṃsantaṃ jighāṃsīyān na tena brahmahā bhavet // (17.2) Par.?
svādhyāyinaṃ kule jātaṃ yo hanyād ātatāyinam / (18.1) Par.?
na tena bhrūṇahā sa syān manyus tanmanyum ṛcchatīti // (18.2) Par.?
triṇāciketaḥ pañcāgnis trisuparṇaś caturmedhā vājasaneyī ṣaḍaṅgavid brahmadeyānusantānaś chandogo jyeṣṭhasāmago mantrabrāhmaṇavidyaś ca dharmān adhīte yasya ca daśapuruṣaṃ mātṛpitṛvaṃśaḥ śrotriyo vijñāyate vidvāṃsaḥ snātakāś caite paṅktipāvanā bhavanti // (19.1) Par.?
cāturvidyaṃ vikalpī ca aṅgavid dharmapāṭhakaḥ / (20.1) Par.?
āśramasthās trayo mukhyāḥ parṣad eṣāṃ daśāvarā // (20.2) Par.?
upanīya kṛtsnaṃ vedam adhyāpayet sa ācāryaḥ // (21.1) Par.?
yas tv ekadeśaṃ sa upādhyāyaḥ // (22.1) Par.?
yaś ca vedāṅgāni // (23.1) Par.?
ātmatrāṇe varṇasaṃvarge brāhmaṇavaiśyau śastram ādadīyātām // (24.1) Par.?
kṣatriyasya tu tan nityam eva rakṣaṇādhikārāt // (25.1) Par.?
Purification
prakṣālya pādau pāṇī cā maṇibandhāt prāg vodag vāsīno 'ṅguṣṭhamūlasyottararekhā brāhmaṃ tīrthaṃ tena trir ācāmed aśabdavat // (26.1) Par.?
dviḥ parimṛjīta // (27.1) Par.?
khāny adbhiḥ saṃspṛśet // (28.1) Par.?
mūrdhany apo ninayet savye ca pāṇau // (29.1) Par.?
vrajaṃstiṣṭhañ śayānaḥ praṇato vā nācāmet // (30.1) Par.?
hṛdayaṅgamābhir adbhir abudbudābhir aphenābhir brāhmaṇaḥ // (31.1) Par.?
kaṇṭhagābhis tu kṣatriyaḥ // (32.1) Par.?
vaiśyo 'dbhiḥ prāśitābhiḥ // (33.1) Par.?
strīśūdraṃ spṛṣṭābhir eva ca // (34.1) Par.?
pradarād api yā gos tarpaṇasamarthāḥ syuḥ // (35.1) Par.?
na varṇagandharasaduṣṭābhir yāś ca syur aśubhāgamāḥ // (36.1) Par.?
na mukhyā vipruṣa ucchiṣṭaṃ kurvanty anaṅgaspṛṣṭāḥ // (37.1) Par.?
suptvā bhuktvā kṣutvā pītvā ruditvā snātvā cāntaḥ punar ācāmed vāsaś ca paridhāya // (38.1) Par.?
oṣṭhau saṃspṛśya yatrālomakau // (39.1) Par.?
na śmaśrugato lepaḥ // (40.1) Par.?
dantavad dantasakteṣu yaccāntarmukhe bhaven nigirann eva tacchucir iti // (41.1) Par.?
parān apy ācāmayataḥ pādau yā vipruṣo gatāḥ / (42.1) Par.?
tābhir nocchiṣṭatāṃ yānti bhūmyās tās tu samāḥ smṛtāḥ // (42.2) Par.?
carann abhyavahāreṣu ucchiṣṭaṃ yadi saṃspṛśet / (43.1) Par.?
bhūmau nidhāya tad dravyam ācamya pracaret punaḥ // (43.2) Par.?
yad yan mīmāṃsyaṃ syād adbhiḥ saṃspṛśet // (44.1) Par.?
śvahatāś ca mṛgā vanyāḥ pātitaṃ ca khagaiḥ phalam / (45.1) Par.?
bālair anuparikrāntaṃ strībhir ācaritaṃ ca yat // (45.2) Par.?
prasāritaṃ ca yat paṇyaṃ ye doṣāḥ strīmukheṣu ca // (46.1) Par.?
maśakair makṣikābhiś ca nilīnair nopahanyate / (47.1) Par.?
kṣitisthāś caiva yā āpo gavāṃ tṛptikarāś ca yāḥ / (47.2) Par.?
parisaṃkhyāya tān sarvāñ śucīn āha prajāpatir iti // (47.3) Par.?
lepagandhāpakarṣaṇe śaucam amedhyaliptasyādbhir mṛdā ca // (48.1) Par.?
taijasamṛnmayadāravatāntavānāṃ bhasmaparimārjanapradāhanatakṣaṇadhāvanāni // (49.1) Par.?
taijasavad upalamaṇīnām // (50.1) Par.?
maṇivacchaṅkhaśuktīnām // (51.1) Par.?
dāruvad asthnām // (52.1) Par.?
rajjuvidalacarmaṇāñ cailavacchaucam // (53.1) Par.?
govālaiḥ phalamayānām // (54.1) Par.?
gaurasarṣapakalkena kṣaumajānām // (55.1) Par.?
bhūmes tu saṃmārjanopalenollekhanaprokṣaṇopakaraṇair yathāsthānaṃ doṣaviśeṣāt prāyatyam upaiti // (56.1) Par.?
athāpy udāharanti / (57.1) Par.?
khananād dahanāddharṣād gobhir ākramaṇād api / (57.2) Par.?
caturbhiḥ śudhyate bhūmiḥ pañcamāccopalepanāt // (57.3) Par.?
rajasā śudhyate nārī nadī vegena śudhyate / (58.1) Par.?
bhasmanā śudhyate kāṃsyaṃ punaḥpākena mṛnmayam // (58.2) Par.?
madyair mūtraiḥ purīṣair vā śleṣmapūyāśruśoṇitaiḥ / (59.1) Par.?
saṃspṛṣṭaṃ naiva śudhyeta punaḥpākena mṛnmayam // (59.2) Par.?
adbhir gātrāṇi śudhyanti manaḥ satyena śudhyati / (60.1) Par.?
vidyātapobhyāṃ bhūtātmā buddhir jñānena śudhyatīti // (60.2) Par.?
adbhir eva kāñcanaṃ pūyate // (61.1) Par.?
tathā rajatam // (62.1) Par.?
tāmram amlena śudhyati // (63.1) Par.?
aṅgulikaniṣṭhikāmūle daivaṃ tīrtham // (64.1) Par.?
aṅgulyam ṛṣīṇām // (65.1) Par.?
aṅgulyagreṣu mānuṣam // (66.1) Par.?
pāṇimadhya āgneyam // (67.1) Par.?
pradeśinyaṅguṣṭhayor antarā pitryam // (68.1) Par.?
rocata iti sāyamprātaraśanāny abhipūjayet // (69.1) Par.?
svaditam iti pitrye // (70.1) Par.?
sampannam ity ābhyudayikeṣv ābhyudayikeṣv eti // (71.1) Par.?
Duration=0.27911782264709 secs.