Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (Im-)purity, Hospitality, atithi, guests, ātithya, death rites, funeral rites, aurdhvadehika, pitṛmedha, purity, impurity, śuddhi, śodhana, śauca, varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15305
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Social classes
prakṛtiviśiṣṭaṃ cāturvarṇyaṃ saṃskāraviśeṣācca // (1.1) Par.?
brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ / (2.1) Par.?
ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata // (2.2) Par.?
ity api nigamo bhavati // (3.1) Par.?
gāyatryā brāhmaṇam asṛjata triṣṭubhā rājanyaṃ jagatyā vaiśyaṃ na kenacicchandasā śūdram ity asaṃskāryo vijñāyate // (4.1) Par.?
sarveṣāṃ satyam akrodho dānam ahiṃsā prajananaṃ ca // (5.1) Par.?
pitṛdevatātithipūjāyām apy eva paśuṃ hiṃsyād iti mānavam // (6.1) Par.?
madhuparke ca yajñe ca pitṛdaivatakarmaṇi / (7.1) Par.?
atraiva ca paśuṃ hiṃsyān nānyathety abravīn manuḥ // (7.2) Par.?
nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kvacit / (8.1) Par.?
na ca prāṇivadhaḥ svargyas tasmād yāge vadho 'vadhaḥ // (8.2) Par.?
athāpi brāhmaṇāya vā rājanyāya vābhyāgatāya mahokṣāṇaṃ vā mahājaṃ vā paced evam asmā ātithyaṃ kurvantīti // (9.1) Par.?
udakakriyāśaucaṃ ca dvivarṣaṃ prabhṛti // (10.1) Par.?
ā dantajananād ity eke // (11.1) Par.?
śarīram agninā saṃyojyānavekṣamāṇā apo 'bhyavayanti // (12.1) Par.?
savyetarābhyāṃ pāṇibhyām udakakriyāṃ kurvīrann ayugmāsu dakṣiṇāmukhāḥ // (13.1) Par.?
pitṝṇāṃ vā eṣā dig yā dakṣiṇā // (14.1) Par.?
gṛhān vrajitvā prastare tryaham anaśnanta āsīran // (15.1) Par.?
aśaktau krītotpannena varteran // (16.1) Par.?
daśāhaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate // (17.1) Par.?
sapiṇḍatvaṃ sāptapuruṣaṃ vijñāyate // (18.1) Par.?
prattānāṃ ca strīṇāṃ tripuruṣaṃ vijñāyate // (19.1) Par.?
prattānām itare kurvīraṃstāś ca teṣām // (20.1) Par.?
janane 'py evam eva syān nipuṇāṃ śuddhim icchatām // (21.1) Par.?
mātāpitror vā // (22.1) Par.?
tannimittatvān mātur ity eke // (23.1) Par.?
athāpy udāharanti / (24.1) Par.?
nāśaucaṃ sūtake puṃsaḥ saṃsargaṃ cen na gacchati / (24.2) Par.?
rajas tatrāśuci jñeyaṃ tacca puṃsi na vidyata iti // (24.3) Par.?
tacced antaḥ punar āpateccheṣeṇa śudhyeran // (25.1) Par.?
rātriśeṣe dvābhyām // (26.1) Par.?
prabhāte tisṛbhiḥ // (27.1) Par.?
brāhmaṇo daśarātreṇa // (28.1) Par.?
pañcadaśarātreṇa rājanyaḥ // (29.1) Par.?
viṃśatirātreṇa vaiśyaḥ // (30.1) Par.?
śūdro māsena śudhyati // (31.1) Par.?
athāpy udāharanti / (32.1) Par.?
aśauce yas tu śūdrasya sūtake vāpi bhuktavān / (32.2) Par.?
sa gacchen narakaṃ ghoraṃ tiryagyonyāṃ ca jāyate // (32.3) Par.?
anirdaśāhe paraśave niyogād bhuktavān dvijaḥ / (33.1) Par.?
kṛmir bhūtvā sa dehānte tāṃ viṣṭhāṃ samupāśnuta iti // (33.2) Par.?
dvādaśa māsān dvādaśārdhamāsān vānaśnan saṃhitādhyayanam adhīyānaḥ pūto bhavatīti vijñāyate // (34.1) Par.?
ūnadvivarṣe prete garbhapatane vā sapiṇḍānāṃ trirātram āśaucam // (35.1) Par.?
sadyaḥ śaucam iti gautamaḥ // (36.1) Par.?
deśāntarasthe preta ūrdhvaṃ daśāhācchrutvaikarātram āśaucam // (37.1) Par.?
āhitāgniś cet pravasan mriyeta punaḥ saṃskāraṃ kṛtvā śavavacchaucam iti gautamaḥ // (38.1) Par.?
yūpacitiśmaśānarajasvalāsūtikāśucīṃśca spṛṣṭvā saśirasko 'bhyupeyād apa ity apa iti // (39.1) Par.?
Duration=0.070652961730957 secs.