Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): good behaviour, varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15321
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Good conduct
ācāraḥ paramo dharmaḥ sarveṣām iti niścayaḥ / (1.1) Par.?
hīnācāraparītātmā pretya ceha ca naśyati // (1.2) Par.?
nainaṃ tapāṃsi na brahma nāgnihotraṃ na dakṣiṇāḥ / (2.1) Par.?
hīnācāram ito bhraṣṭaṃ tārayanti kathaṃcana // (2.2) Par.?
ācārahīnaṃ na punanti vedā yady apy adhītāḥ saha ṣaḍbhir aṅgaiḥ / (3.1) Par.?
chandāṃsy enaṃ mṛtyukāle tyajanti nīḍaṃ śakuntā iva jātapakṣāḥ // (3.2) Par.?
ācārahīnasya tu brāhmaṇasya vedāḥ ṣaḍaṅgās tv akhilāḥ sayajñāḥ / (4.1) Par.?
kāṃ prītim utpādayituṃ samarthā andhasya dārā iva darśanīyāḥ // (4.2) Par.?
nainaṃ chandāṃsi vṛjināt tārayanti māyāvinaṃ māyayā vartamānam / (5.1) Par.?
dve 'py akṣare samyag adhīyamāne punāti tad brahma yathā iṣe 'bdāḥ // (5.2) Par.?
durācāro hi puruṣo loke bhavati ninditaḥ / (6.1) Par.?
duḥkhabhāgī ca satataṃ vyādhito 'lpāyur eva ca // (6.2) Par.?
ācārāt phalate dharma ācārāt phalate dhanam / (7.1) Par.?
ācārācchriyam āpnoti ācāro hanty alakṣaṇam // (7.2) Par.?
sarvalakṣaṇahīno 'pi yaḥ sadācāravān naraḥ / (8.1) Par.?
śraddadhāno 'nasūyaś ca śataṃ varṣāṇi jīvati // (8.2) Par.?
āhāranirhāravihārayogāḥ susaṃvṛtā dharmavidā tu kāryāḥ / (9.1) Par.?
vāgbuddhikāryāṇi tapas tathaiva dhanāyuṣī guptatame tu kārye // (9.2) Par.?
ubhe mūtrapurīṣe divā kuryād udaṅmukhaḥ / (10.1) Par.?
rātrau tu dakṣiṇā kuryād evaṃ hy āyur na riṣyati // (10.2) Par.?
praty agniṃ prati sūryaṃ ca prati gāṃ prati brāhmaṇam / (11.1) Par.?
prati somodakaṃ sandhyāṃ prajñā naśyati mehataḥ // (11.2) Par.?
na nadyāṃ mehanaṃ kuryān na pathi na ca bhasmani / (12.1) Par.?
na gomaye na kṛṣṭe nopte na śādvalopajīvyachāyāsu // (12.2) Par.?
chāyāyām andhakāre vā rātrāv ahani vā dvijaḥ / (13.1) Par.?
yathāsukhamukhaḥ kuryāt prāṇabādhābhayeṣu ca // (13.2) Par.?
uddhṛtābhir adbhiḥ kāryaṃ kuryāt // (14.1) Par.?
snānam anuddhṛtābhir api // (15.1) Par.?
āharen mṛttikāṃ vipraḥ kūlāt sasikatā tu yā // (16.1) Par.?
antarjale devagṛhe valmīke mūṣakasthale / (17.1) Par.?
kṛtaśaucāvaśiṣṭā vā na grāhyāḥ pañca mṛttikāḥ // (17.2) Par.?
ekā liṅge kare tisra ubhayor mṛddvayaṃ smṛtam / (18.1) Par.?
pañcāpāne daśaikasminn ubhayoḥ sapta mṛttikāḥ // (18.2) Par.?
etacchaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām / (19.1) Par.?
triguṇaṃ vānaprasthānāṃ yatīnāṃ taccaturguṇam iti // (19.2) Par.?
Food
aṣṭau grāsā muner bhaktaṃ vānaprasthasya ṣoḍaśa / (20.1) Par.?
dvātriṃśat tu gṛhasthasyāparimitaṃ brahmacāriṇaḥ // (20.2) Par.?
āhitāgnir anaḍvāṃśca brahmacārī ca te trayaḥ / (21.1) Par.?
aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām // (21.2) Par.?
vrateṣu niyameṣu cejyādhyayanadharmeṣu // (22.1) Par.?
yogas tapo damo dānaṃ satyaṃ śaucaṃ śrutaṃ ghṛṇā / (23.1) Par.?
Brahmin and Śūdra
vidyā vijñānam āstikyam etad brāhmaṇalakṣaṇam // (23.2) Par.?
dīrghavairam asūyā cāsatyaṃ brāhmaṇadūṣaṇam / (24.1) Par.?
paiśunyaṃ nirdayatvaṃ ca jānīyācchūdralakṣaṇam // (24.2) Par.?
ye śāntadāntāḥ śrutipūrṇakarṇā jitendriyāḥ prāṇivadhān nivṛttāḥ / (25.1) Par.?
pratigrahe saṃkucitāgrahastās te brāhmaṇās tārayituṃ samarthāḥ // (25.2) Par.?
kiṃcid vedamayaṃ pātraṃ kiṃcit pātraṃ tapomayam / (26.1) Par.?
pātrāṇām api tat pātraṃ śūdrānnaṃ yasya nodare // (26.2) Par.?
śūdrānnenodarasthena yadi kaścin mṛto dvijaḥ / (27.1) Par.?
sa bhavecchūkaro grāmyas tasya vā jāyate kule // (27.2) Par.?
śūdrānnarasapuṣṭāṅgo hy adhīyāno 'pi nityaśaḥ / (28.1) Par.?
juhvan vāpi japan vāpi gatim ūrdhvāṃ na vindati // (28.2) Par.?
śūdrānnena tu bhuktena maithunaṃ yo 'dhigacchati / (29.1) Par.?
yasyānnaṃ tasya te putrā na ca svargāruho bhavet // (29.2) Par.?
svādhyāyotthaṃ yonimantaṃ praśāntaṃ vaitānasthaṃ pāpabhīruṃ bahujñam / (30.1) Par.?
strīṣu kṣāntaṃ dhārmikaṃ gośaraṇyaṃ vrataiḥ klāntaṃ tādṛśaṃ pātram āhuḥ // (30.2) Par.?
āmapātre yathā nyastaṃ kṣīraṃ dadhi ghṛtaṃ madhu / (31.1) Par.?
vinaśyet pātradaurbalyān na ca pātraṃ rasāś ca te // (31.2) Par.?
evaṃ gā vā hiraṇyaṃ vā vastram aśvaṃ mahīṃ tilān / (32.1) Par.?
avidvān pratigṛhṇāno bhasmībhavati kāṣṭhavat // (32.2) Par.?
nāṅganakhavādanaṃ kuryāt // (33.1) Par.?
nakhaiś ca bhojanādau // (34.1) Par.?
na cāpo 'ñjalinā pibet // (35.1) Par.?
na pādena pāṇinā vā jalam abhihanyāt // (36.1) Par.?
na jalena jalam // (37.1) Par.?
neṣṭakābhiḥ phalaṃ śātayīta // (38.1) Par.?
na phalena phalam // (39.1) Par.?
na kalko na kuhako bhavet // (40.1) Par.?
na mlecchabhāṣāṃ śikṣeta // (41.1) Par.?
athāpy udāharanti / (42.1) Par.?
na pāṇipādacapalo na netracapalo bhavet / (42.2) Par.?
na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ // (42.3) Par.?
pāraṃparyagato yeṣāṃ vedaḥ saparibṛṃhaṇaḥ / (43.1) Par.?
te śiṣṭā brāhmaṇā jñeyāḥ śrutipratyakṣahetavaḥ // (43.2) Par.?
yaṃ na santaṃ na vāsantaṃ nāśrutaṃ na bahuśrutam / (44.1) Par.?
na suvṛttaṃ na durvṛttaṃ veda kaścit sa brāhmaṇaḥ // (44.2) Par.?
sa brāhmaṇa iti // (45.1) Par.?
Duration=0.16046905517578 secs.