Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Hospitality, atithi, guests, ātithya, study, śiṣya, adhyāya, upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15327
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Distribution of food and reception of guests
ṣaḍ arghārhā bhavanti // (1.1) Par.?
ṛtvig vivāhyo rājā pitṛvyasnātakamātulāś ca // (2.1) Par.?
vaiśvadevasya siddhasya sāyaṃ prātar gṛhyāgnau juhuyāt // (3.1) Par.?
gṛhadevatābhyo baliṃ haret // (4.1) Par.?
śrotriyāyāgrabhāgaṃ dattvā brahmacāriṇe vānantaraṃ pitṛbhyo dadyāt // (5.1) Par.?
tato 'tithiṃ bhojayecchreyāṃsaṃ śreyāṃsam ānupūrvyeṇa // (6.1) Par.?
svagṛhyāṇāṃ kumārībālavṛddhataruṇaprajātāḥ // (7.1) Par.?
tato 'parān gṛhyān // (8.1) Par.?
śvacāṇḍālapatitavāyasebhyo bhūmau nirvapet // (9.1) Par.?
śūdrāyocchiṣṭam anucchiṣṭaṃ vā dadyāt // (10.1) Par.?
śeṣaṃ dampatī bhuñjīyātām // (11.1) Par.?
sarvopayogena punarpāko yadi nirupte vaiśvadeve 'tithir āgacched viśeṣeṇāsmā annaṃ kārayet // (12.1) Par.?
vijñāyate hi / (13.1) Par.?
vaiśvānaraḥ praviśaty atithir brāhmaṇo gṛhaṃ tasmād apa ānayanty annaṃ varṣābhyas tāṃ hi śāntiṃ janā vidur iti // (13.2) Par.?
taṃ bhojayitvopāsīta // (14.1) Par.?
ā sīmāntam anuvrajed anujñānād vā // (15.1) Par.?
aparapakṣa ūrdhvaṃ caturthyāḥ pitṛbhyo dadyāt // (16.1) Par.?
pūrvedyur brāhmaṇān saṃnipātya yatīn gṛhasthān sādhūn vāpariṇatavayaso 'vikarmasthāñ śrotriyān aśiṣyān anantevāsinaḥ // (17.1) Par.?
śiṣyān api guṇavato bhojayet // (18.1) Par.?
nagnaśuklaklībāndhaśyāvadantakuṣṭhikunakhivarjam // (19.1) Par.?
athāpy udāharanti / (20.1) Par.?
atha cen mantravid yuktaḥ śārīraiḥ paṅktidūṣaṇaiḥ / (20.2) Par.?
aduṣyaṃ taṃ yamaḥ prāha paṅktipāvana eva saḥ // (20.3) Par.?
śrāddhe nodvāsanīyāni ucchiṣṭāny ā dinakṣayāt / (21.1) Par.?
ścyotante hi sudhādhārās tāḥ pibanty akṛtodakāḥ // (21.2) Par.?
ucchiṣṭaṃ na pramṛjyāt tu yāvan nāstamito raviḥ / (22.1) Par.?
kṣīradhārās tato yānty akṣayyāḥ saṃcarabhāginaḥ // (22.2) Par.?
prāk saṃskārāt pramītānāṃ svavaṃśyānām iti sthitiḥ / (23.1) Par.?
bhāgadheyaṃ manuḥ prāha ucchiṣṭoccheṣaṇe ubhe // (23.2) Par.?
uccheṣaṇaṃ bhūmigataṃ vikiraṃ lepanodakam / (24.1) Par.?
annaṃ preteṣu visṛjed aprajānām anāyuṣām // (24.2) Par.?
ubhayor hastayor muktaṃ pitṛbhyo 'nnaṃ niveditam / (25.1) Par.?
tadantaraṃ pratīkṣante hy asurā duṣṭacetasaḥ // (25.2) Par.?
tasmād aśūnyahastena kuryād annam upāgatam / (26.1) Par.?
bhojanaṃ vā samālabhya tiṣṭhetoccheṣaṇe ubhe // (26.2) Par.?
dvau daive pitṛkṛtye trīn ekaikam ubhayatra vā / (27.1) Par.?
bhojayet susamṛddho 'pi na prasajjeta vistare // (27.2) Par.?
satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasaṃpadam / (28.1) Par.?
pañcaitān vistaro hanti tasmāt taṃ parivarjayet // (28.2) Par.?
api vā bhojayed ekaṃ brāhmaṇaṃ vedapāragam / (29.1) Par.?
śrutaśīlopasaṃpannaṃ sarvālakṣaṇavarjitam // (29.2) Par.?
yady ekaṃ bhojayecchrāddhe daivaṃ tatra kathaṃ bhavet / (30.1) Par.?
annaṃ pātre samuddhṛtya sarvasya prakṛtasya tu // (30.2) Par.?
devatāyatane kṛtvā tataḥ śrāddhaṃ pravartayet / (31.1) Par.?
prāsyed agnau tad annaṃ vā dadyād vā brahmacāriṇe // (31.2) Par.?
yāvad uṣṇaṃ bhavaty annaṃ yāvad aśnanti vāgyatāḥ / (32.1) Par.?
tāvaddhi pitaro 'śnanti yāvan noktā havirguṇāḥ // (32.2) Par.?
havirguṇā na vaktavyāḥ pitaro yāvad atarpitāḥ / (33.1) Par.?
pitṛbhis tarpitaiḥ paścād vaktavyaṃ śobhanaṃ haviḥ // (33.2) Par.?
niyuktas tu yatiḥ śrāddhe daive vā māṃsam utsṛjet / (34.1) Par.?
yāvanti paśuromāṇi tāvan narakam ṛcchati // (34.2) Par.?
trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ / (35.1) Par.?
trīṇi cātra praśaṃsanti śaucam akrodham atvarām // (35.2) Par.?
divasasyāṣṭame bhāge mandībhavati bhāskaraḥ / (36.1) Par.?
sa kālaḥ kutapo jñeyaḥ pitṝṇāṃ dattam akṣayam // (36.2) Par.?
śrāddhaṃ dattvā bhuktvā ca maithunaṃ yo 'dhigacchati / (37.1) Par.?
bhavanti pitaras tasya tanmāsaṃ retaso bhujaḥ // (37.2) Par.?
yas tato jāyate garbho dattvā bhuktvā ca paitṛkam / (38.1) Par.?
na sa vidyāṃ samāpnoti kṣīṇāyuś caiva jāyate // (38.2) Par.?
pitā pitāmahaś caiva tathaiva prapitāmahaḥ / (39.1) Par.?
upāsate sutaṃ jātaṃ śakuntā iva pippalam // (39.2) Par.?
madhumāṃsaiś ca śākaiś ca payasā pāyasena ca / (40.1) Par.?
eṣa no dāsyati śrāddhaṃ varṣāsu ca maghāsu ca // (40.2) Par.?
santānavarddhanaṃ putram udyataṃ pitṛkarmaṇi / (41.1) Par.?
devabrāhmaṇasampannam abhinandanti pūrvajāḥ // (41.2) Par.?
nandanti pitaras tasya sukṛṣṭair iva karṣakāḥ / (42.1) Par.?
yad gayāstho dadāty annaṃ pitaras tena putriṇa iti // (42.2) Par.?
śrāvaṇyāgrahāyiṇyoś cānvaṣṭakyāṃ ca pitṛbhyo dadyāt // (43.1) Par.?
dravyadeśabrāhmaṇasaṃnidhāne vākālaniyamaḥ // (44.1) Par.?
avaśyaṃ brāhmaṇo 'gnīn ādadhīta // (45.1) Par.?
darśapūrṇamāsāgrayaṇeṣṭicāturmāsyapaśusomaiś ca yajeta // (46.1) Par.?
naiyamikaṃ hy etad ṛṇasaṃstutaṃ ca // (47.1) Par.?
vijñāyate hi / (48.1) Par.?
tribhir ṛṇair ṛṇavān brāhmaṇo jāyata iti / (48.2) Par.?
yajñena devebhyaḥ prajayā pitṛbhyo brahmacaryeṇa ṛṣibhya ity eṣa vānṛṇo yajvā yaḥ putrī brahmacaryavān iti // (48.3) Par.?
The student
garbhāṣṭameṣu brāhmaṇam upanayīta // (49.1) Par.?
garbhād ekādaśeṣu rājanyam // (50.1) Par.?
garbhād dvādaśeṣu vaiśyam // (51.1) Par.?
pālāśo vā daṇḍo brāhmaṇasya // (52.1) Par.?
naiyyagrodhaḥ kṣatriyasya vā // (53.1) Par.?
audumbaro vā vaiśyasya // (54.1) Par.?
keśasaṃmito brāhmaṇasya // (55.1) Par.?
lalāṭasaṃmitaḥ kṣatriyasya // (56.1) Par.?
ghrāṇasaṃmito vaiśyasya // (57.1) Par.?
mauñjī raśanā brāhmaṇasya // (58.1) Par.?
dhanurjyā kṣatriyasya // (59.1) Par.?
śaṇatāntavī vaiśyasya // (60.1) Par.?
kṛṣṇājinam uttarīyaṃ brāhmaṇasya // (61.1) Par.?
rauravaṃ kṣatriyasya // (62.1) Par.?
gavyaṃ bastājinaṃ vā vaiśyasya // (63.1) Par.?
śuklam ahataṃ vāso brāhmaṇasya // (64.1) Par.?
māñjiṣṭhaṃ kṣatriyasya // (65.1) Par.?
hāridraṃ kauśeyaṃ vā vaiśyasya // (66.1) Par.?
sarveṣāṃ vā tāntavam araktam // (67.1) Par.?
bhavatpūrvāṃ brāhmaṇo bhikṣāṃ yācet // (68.1) Par.?
bhavanmadhyāṃ rājanyaḥ // (69.1) Par.?
bhavadantyāṃ vaiśyaḥ // (70.1) Par.?
ā ṣoḍaśād brāhmaṇasya nātītaḥ kālaḥ // (71.1) Par.?
ā dvāviṃśāt kṣatriyasya // (72.1) Par.?
ā caturviṃśād vaiśyasya // (73.1) Par.?
ata ūrdhvaṃ patitasāvitrīkā bhavanti // (74.1) Par.?
naitān upanayen nādhyāpayen na yājayen naibhir vivāhayeyuḥ // (75.1) Par.?
patitasāvitrīka uddālakavrataṃ caret // (76.1) Par.?
dvau māsau yāvakena vartayen māsaṃ payasārdhamāsam āmikṣayāṣṭarātraṃ ghṛtena ṣaḍrātram ayācitena trirātram abbhakṣo 'horātram upavaset // (77.1) Par.?
aśvamedhāvabhṛthaṃ gacchet // (78.1) Par.?
vrātyastomena vā yajed vā yajed iti // (79.1) Par.?
Duration=0.31964707374573 secs.