Occurrences

Ṛgvedakhilāni

Ṛgvedakhilāni
ṚVKh, 1, 2, 10.1 iheha vo maghavan ni dadhāmi dhruvaṃ tīvraṃ ca taṃ hṛdiyantaṃ bṛhaspatim /
ṚVKh, 1, 3, 7.1 evā niṣac copaniṣac ca viprā yuvāṃ rebhatyau sayujā suparṇyau /
ṚVKh, 1, 3, 7.1 evā niṣac copaniṣac ca viprā yuvāṃ rebhatyau sayujā suparṇyau /
ṚVKh, 1, 5, 5.1 agne ni jahi varmāṇy arātīṇāṃ ca marmaṇām /
ṚVKh, 1, 7, 6.2 śṛṇvantā vām avase johavīmi vṛdhe ca no bhavataṃ vājasātau //
ṚVKh, 1, 8, 3.2 adha stotṝn yajamānaṃ ca pātam ūtibhir nṛpatī yā abhīke //
ṚVKh, 1, 10, 4.2 yena vājān vahataṃ spārhavīrān uruśriyaḥ śurudho 'śvāṃś ca mādhvī //
ṚVKh, 1, 11, 8.1 tan me dattaṃ cakṣur akṣṇor vicakṣe paśyāmo yena svar imā diśaś ca /
ṚVKh, 2, 1, 2.1 ādityarathavegena viṣṇor bāhubalena ca /
ṚVKh, 2, 1, 4.2 devatā bhayabhītāś ca māruto na plavāyati māruto na plavāyaty oṃ namaḥ //
ṚVKh, 2, 1, 7.1 agastyo mādhavaś caiva mucukundo mahāmuniḥ /
ṚVKh, 2, 2, 2.1 bhadraṃ vada putrair bhadraṃ vada gṛheṣu ca /
ṚVKh, 2, 4, 2.1 aṁhomucam āṅgirasaṃ gayaṃ ca svasty ātreyam manasā ca tārkṣyam /
ṚVKh, 2, 4, 2.1 aṁhomucam āṅgirasaṃ gayaṃ ca svasty ātreyam manasā ca tārkṣyam /
ṚVKh, 2, 6, 6.2 tasya phalāni tapasā nudantu māyāntarā yāśca bāhyā alakṣmīḥ //
ṚVKh, 2, 6, 7.1 upaitu māṃ devasakhaḥ kīrtiś ca maṇinā saha /
ṚVKh, 2, 6, 8.2 abhūtim asamṛddhiṃ ca sarvān nir ṇuda me gṛhāt //
ṚVKh, 2, 6, 12.2 ni ca devīm mātaraṃ śriyaṃ vāsaya me kule //
ṚVKh, 2, 6, 18.1 jātavedaḥ punīhi mā rāyaspoṣaṃ ca dhāraya /
ṚVKh, 2, 7, 1.1 ciklīto yasya nāma tad divā naktaṃ ca sukrato /
ṚVKh, 2, 7, 4.2 agne acchā yad astutaṃ rāyaspoṣaṃ ca dhāraya //
ṚVKh, 2, 8, 1.1 mayi śleṣo mā vadhīḥ pra saṃrājaṃ ca sukrato /
ṚVKh, 2, 8, 3.2 arātīyanti ye kecit sūrayaś cābhi majmanā //
ṚVKh, 2, 12, 1.1 cakṣuś ca śrotraṃ ca manaś ca vāk ca prāṇāpānau deha idaṃ śarīram /
ṚVKh, 2, 12, 1.1 cakṣuś ca śrotraṃ ca manaś ca vāk ca prāṇāpānau deha idaṃ śarīram /
ṚVKh, 2, 12, 1.1 cakṣuś ca śrotraṃ ca manaś ca vāk ca prāṇāpānau deha idaṃ śarīram /
ṚVKh, 2, 12, 1.1 cakṣuś ca śrotraṃ ca manaś ca vāk ca prāṇāpānau deha idaṃ śarīram /
ṚVKh, 2, 12, 3.1 uraś ca pṛṣṭhaś ca karau ca bāhū jaṅghe corū udaraṃ śiraś ca /
ṚVKh, 2, 12, 3.1 uraś ca pṛṣṭhaś ca karau ca bāhū jaṅghe corū udaraṃ śiraś ca /
ṚVKh, 2, 12, 3.1 uraś ca pṛṣṭhaś ca karau ca bāhū jaṅghe corū udaraṃ śiraś ca /
ṚVKh, 2, 12, 3.1 uraś ca pṛṣṭhaś ca karau ca bāhū jaṅghe corū udaraṃ śiraś ca /
ṚVKh, 2, 12, 3.1 uraś ca pṛṣṭhaś ca karau ca bāhū jaṅghe corū udaraṃ śiraś ca /
ṚVKh, 2, 12, 4.1 bhruvau lalāṭe ca tathā ca karṇau hanū kapolau chubukas tathā ca /
ṚVKh, 2, 12, 4.1 bhruvau lalāṭe ca tathā ca karṇau hanū kapolau chubukas tathā ca /
ṚVKh, 2, 12, 4.1 bhruvau lalāṭe ca tathā ca karṇau hanū kapolau chubukas tathā ca /
ṚVKh, 2, 12, 4.2 oṣṭhau ca dantāś ca tathaiva jihvā me taccharīraṃ mukharatnakośam //
ṚVKh, 2, 12, 4.2 oṣṭhau ca dantāś ca tathaiva jihvā me taccharīraṃ mukharatnakośam //
ṚVKh, 2, 14, 11.1 namo astu sarpebhyo ye ke ca pṛthivīm anu /
ṚVKh, 3, 4, 4.2 taṃ tvā vayaṃ sudughām iva goduhe juhūmasi śravassu ca //
ṚVKh, 3, 5, 1.1 upamaṃ tvā maghonāṃ jyeṣṭhaṃ ca vṛṣabhāṇām /
ṚVKh, 3, 5, 4.1 viśvā dveṣāṃsi jahi cāva cā kṛdhi viśve sunvantv ā vasu /
ṚVKh, 3, 5, 4.1 viśvā dveṣāṃsi jahi cāva kṛdhi viśve sunvantv ā vasu /
ṚVKh, 3, 7, 5.1 ād it sāptasya carkirann ānūnaṃ ca mahi śravaḥ /
ṚVKh, 3, 10, 6.2 puṇyāṃś ca bhakṣān bhakṣayaty amṛtatvaṃ ca gacchati /
ṚVKh, 3, 10, 6.2 puṇyāṃś ca bhakṣān bhakṣayaty amṛtatvaṃ ca gacchati /
ṚVKh, 3, 10, 7.1 yan me garbhe vasataḥ pāpam ugram yaj jāyamānasya ca kiṃcid anyat /
ṚVKh, 3, 10, 7.2 jātasya ca yac cāpi ca vardhato me tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 7.2 jātasya ca yac cāpi ca vardhato me tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 7.2 jātasya ca yac cāpi ca vardhato me tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 9.2 asaṃbhojanāc cāpi nṛśaṃsaṃ tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 10.1 goghnāt taskaratvāt strīvadhād yac ca kilbiṣam /
ṚVKh, 3, 10, 10.2 pāpakaṃ ca caraṇebhyas tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 11.2 guror dārābhigamanāc ca tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 12.2 pāpebhyaś ca pratigrahāt sadyaḥ praharanti sarvaduṣkṛtaṃ tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 13.1 amantram annam yat kiṃciddhūyate ca hutāśane /
ṚVKh, 3, 10, 14.2 ayājitāś cāsaṃyājyās tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 21.2 puṇyāṃś ca bhakṣān bhakṣayaty amṛtatvaṃ ca gacchati //
ṚVKh, 3, 10, 21.2 puṇyāṃś ca bhakṣān bhakṣayaty amṛtatvaṃ ca gacchati //
ṚVKh, 3, 10, 22.1 pāvamānīṃ pitṝn devān dhyāyed yaś ca sarasvatīṃ /
ṚVKh, 3, 10, 25.1 daśottarāṇy ṛcāṃ caitatpāvamānīḥ śatāni ṣaṭ /
ṚVKh, 3, 10, 25.2 etaj juhvaṃ japaṃś caiva ghoraṃ mṛtyubhayaṃ jayet //
ṚVKh, 3, 12, 1.2 tejaś ca yatra brahma ca tatra mām amṛtaṃ kṛdhīndrāyendo parisrava //
ṚVKh, 3, 12, 1.2 tejaś ca yatra brahma ca tatra mām amṛtaṃ kṛdhīndrāyendo parisrava //
ṚVKh, 3, 12, 2.2 brahmā ca yatra viṣṇuś ca tatra mām amṛtaṃ kṛdhīndrāyendo parisrava //
ṚVKh, 3, 12, 2.2 brahmā ca yatra viṣṇuś ca tatra mām amṛtaṃ kṛdhīndrāyendo parisrava //
ṚVKh, 3, 12, 3.3 yatrānandāś ca modāś ca //
ṚVKh, 3, 12, 3.3 yatrānandāś ca modāś ca //
ṚVKh, 3, 13, 1.1 sasruṣīs tad apaso divā naktaṃ ca sasruṣīḥ /
ṚVKh, 3, 15, 7.2 badhnāmi satyagranthinā hṛdayaṃ ca manaś ca te //
ṚVKh, 3, 15, 7.2 badhnāmi satyagranthinā hṛdayaṃ ca manaś ca te //
ṚVKh, 3, 15, 8.2 indrāgnī aśvinobhā tvaṣṭā dhātā ca cakratuḥ //
ṚVKh, 3, 15, 12.1 antaraṃ ca nedīyaś ca mano devā upāsate /
ṚVKh, 3, 15, 12.1 antaraṃ ca nedīyaś ca mano devā upāsate /
ṚVKh, 3, 15, 13.1 sabhā sam āsāvituś cāvatām ubhe prajāpater duhitārau sacetasau /
ṚVKh, 3, 15, 14.2 atho etat samādade yad anyeṣu janeṣu ca //
ṚVKh, 3, 15, 17.2 māṃ caiva paśya sūryaṃ ca mā tṛtīyaṃ kadācana //
ṚVKh, 3, 15, 17.2 māṃ caiva paśya sūryaṃ ca mā tṛtīyaṃ kadācana //
ṚVKh, 3, 15, 21.1 cittaṃ ca te manaś ca te mayi dhātā niyacchatu /
ṚVKh, 3, 15, 21.1 cittaṃ ca te manaś ca te mayi dhātā niyacchatu /
ṚVKh, 3, 15, 27.1 cakṣuḥ śrotraṃ cādhītaṃ ca sarvaṃ te aham ādade /
ṚVKh, 3, 15, 27.1 cakṣuḥ śrotraṃ cādhītaṃ ca sarvaṃ te aham ādade /
ṚVKh, 3, 15, 30.2 kuśikābhyavarāṇāṃ ca mana āvartayāmi te //
ṚVKh, 3, 15, 31.2 tat ta āvartayāmasy adhriś cāhaś ca brāhmaṇaḥ //
ṚVKh, 3, 15, 31.2 tat ta āvartayāmasy adhriś cāhaś ca brāhmaṇaḥ //
ṚVKh, 3, 16, 7.1 anena brahmaṇāgne tvam ayaṃ cendro na īḍitaḥ /
ṚVKh, 3, 16, 7.2 saṃrājaṃ cādhipatyaṃ ca svānāṃ kṛṇu tam uttamam //
ṚVKh, 3, 16, 7.2 saṃrājaṃ cādhipatyaṃ ca svānāṃ kṛṇu tam uttamam //
ṚVKh, 3, 17, 2.2 tejasvī ca yaśasvī ca dharmapatnī pativratā //
ṚVKh, 3, 17, 2.2 tejasvī ca yaśasvī ca dharmapatnī pativratā //
ṚVKh, 3, 17, 3.1 janayad bahuputrāṇi mā ca duḥkhaṃ labhet kvacit /
ṚVKh, 3, 17, 4.1 aṣṭaputrā bhava tvaṃ ca subhagā ca pativratā /
ṚVKh, 3, 17, 4.1 aṣṭaputrā bhava tvaṃ ca subhagā ca pativratā /
ṚVKh, 3, 17, 4.2 bhartuś caiva pitur bhrātur hṛdayānandinī sadā //
ṚVKh, 3, 22, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ //
ṚVKh, 3, 22, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ //
ṚVKh, 3, 22, 3.1 mahān mahī astabhāyad vijāto dyāṃ pitā sadma pārthivaṃ ca rajaḥ /
ṚVKh, 4, 2, 10.1 durgeṣu viṣameṣu tvaṃ saṃgrāmeṣu vaneṣu ca /
ṚVKh, 4, 2, 11.1 keśinīṃ sarvabhūtānāṃ pañcamīti ca nāma ca /
ṚVKh, 4, 2, 11.1 keśinīṃ sarvabhūtānāṃ pañcamīti ca nāma ca /
ṚVKh, 4, 4, 3.1 pravato napān nama evāstu tubhyam namas te hetaye tapuṣe ca kṛṇmaḥ /
ṚVKh, 4, 5, 4.2 āyur asya ni vartasva prajāṃ ca puruṣādini //
ṚVKh, 4, 5, 5.2 arātīḥ kṛtyāṃ nāśaya sarvāś ca yātudhānyaḥ //
ṚVKh, 4, 5, 6.2 paśūṃś cāvāsya nāśaya vīrāṃś cāsya ni bārhaya //
ṚVKh, 4, 5, 6.2 paśūṃś cāvāsya nāśaya vīrāṃś cāsya ni bārhaya //
ṚVKh, 4, 5, 12.2 harasvatīs tvaṃ ca kṛtye nocchiṣas tasya kiṃcana //
ṚVKh, 4, 5, 15.2 tasya vyanac cāvyanac ca hinastu śaradāśaniḥ //
ṚVKh, 4, 5, 15.2 tasya vyanac cāvyanac ca hinastu śaradāśaniḥ //
ṚVKh, 4, 5, 17.1 yo naḥ śapād aśapato yaś ca naḥ śapataḥ śapāt /
ṚVKh, 4, 5, 18.1 yaṃ dviṣmo yaś ca no dveṣṭy aghāyur yaś ca naḥ śapāt /
ṚVKh, 4, 5, 18.1 yaṃ dviṣmo yaś ca no dveṣṭy aghāyur yaś ca naḥ śapāt /
ṚVKh, 4, 5, 19.1 yaś ca sāpatnaḥ śapatho yaś ca jāmyāḥ śapathaḥ /
ṚVKh, 4, 5, 19.1 yaś ca sāpatnaḥ śapatho yaś ca jāmyāḥ śapathaḥ /
ṚVKh, 4, 5, 19.2 brahmā ca yat kruddhaḥ śapāt sarvaṃ tat kṛdhy adhaspadam //
ṚVKh, 4, 5, 20.1 sabandhuś cāsabandhuś ca yo asmāṁ abhidāsati /
ṚVKh, 4, 5, 20.1 sabandhuś cāsabandhuś ca yo asmāṁ abhidāsati /
ṚVKh, 4, 5, 23.1 śatrūn me proṣṭa śapathān kṛtyāś ca suhṛdo ahṛdyāḥ /
ṚVKh, 4, 5, 23.2 jihmāḥ ślakṣṇāś ca durhṛdaḥ samiddhaṃ jātavedasam //
ṚVKh, 4, 5, 27.2 brahmā caiva rudraś ca tvaṣṭā caiva prajāpatiḥ //
ṚVKh, 4, 5, 27.2 brahmā caiva rudraś ca tvaṣṭā caiva prajāpatiḥ //
ṚVKh, 4, 5, 27.2 brahmā caiva rudraś ca tvaṣṭā caiva prajāpatiḥ //
ṚVKh, 4, 5, 28.2 ahorātrāś cābdāś ca tvaṃ diśaḥ pradiśaś ca me //
ṚVKh, 4, 5, 28.2 ahorātrāś cābdāś ca tvaṃ diśaḥ pradiśaś ca me //
ṚVKh, 4, 5, 28.2 ahorātrāś cābdāś ca tvaṃ diśaḥ pradiśaś ca me //
ṚVKh, 4, 5, 30.2 jānīthāś caiva kṛtyānāṃ kartṝn nṝn pāpacetasaḥ //
ṚVKh, 4, 5, 32.2 grīvās te kṛtye padā cāpi kartsyāmi nirdrava //
ṚVKh, 4, 5, 33.1 svāyasā santi no 'sayo vidmaś caiva parūṃṣi te /
ṚVKh, 4, 5, 34.1 māsyoc chiṣo dvipadaṃ mo ca kiṃcic catuṣpadam /
ṚVKh, 4, 5, 37.1 yo naḥ svo araṇo yaś ca niṣṭyo jighāṃsati /
ṚVKh, 4, 6, 4.1 samrājaṃ ca virājaṃ cābhiṣṭir yā ca me dhruvā /
ṚVKh, 4, 6, 4.1 samrājaṃ ca virājaṃ cābhiṣṭir yā ca me dhruvā /
ṚVKh, 4, 6, 4.1 samrājaṃ ca virājaṃ cābhiṣṭir yā ca me dhruvā /
ṚVKh, 4, 6, 9.2 ṛṇak sapatnān adharāṃś ca kṛṇvad ā roha māṃ mahate saubhagāya //
ṚVKh, 4, 8, 1.2 medhām indraś cāgniś ca medhāṃ dhātā dadhātu me //
ṚVKh, 4, 8, 1.2 medhām indraś cāgniś ca medhāṃ dhātā dadhātu me //
ṚVKh, 4, 8, 3.1 yā medhāpsarassu gandharveṣu ca yan manaḥ /
ṚVKh, 4, 8, 9.1 yāṃ medhāṃ devagaṇāḥ pitaraś copāsate /
ṚVKh, 4, 9, 2.2 vipro dūtaḥ pariṣkṛto yakṣaś ca yajñiyaḥ kaviḥ /
ṚVKh, 4, 9, 5.1 na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ /
ṚVKh, 4, 9, 6.1 devo agnis sviṣṭakṛt sudraviṇā mandraḥ kavis satyamanmāyajī hotā hotur āyajīyān agne yān devān ayāḍ yāṁ apiprer ye te hotre amatsata tāṃ sasanuṣīṃ hotrāṃ devaṅgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛc cāgnir hotābhūd vasuvane vasudheyasya namovāke vīhi //
ṚVKh, 4, 11, 3.1 yat prajñānam uta ceto dhṛtiś ca yaj jyotir antar amṛtaṃ prajāsu /
ṚVKh, 4, 11, 7.2 daśapañca triṃśataṃ yat paraṃ ca tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 8.1 ye pañcapañcā daśataṃ śataṃ ca sahasraṃ ca niyutaṃ nyarbudaṃ ca /
ṚVKh, 4, 11, 8.1 ye pañcapañcā daśataṃ śataṃ ca sahasraṃ ca niyutaṃ nyarbudaṃ ca /
ṚVKh, 4, 11, 8.1 ye pañcapañcā daśataṃ śataṃ ca sahasraṃ ca niyutaṃ nyarbudaṃ ca /
ṚVKh, 4, 11, 10.1 yena karmāṇi pracaranti dhīrā viprā vācā manasā karmaṇā ca /
ṚVKh, 4, 11, 11.1 ye mano hṛdayaṃ ye ca devā ye antarikṣe bahudhā caranti /
ṚVKh, 4, 11, 12.1 yena dyaur ugrā pṛthivī cāntarikṣaṃ ye parvatāḥ pradiśo diśaś ca /
ṚVKh, 4, 11, 12.1 yena dyaur ugrā pṛthivī cāntarikṣaṃ ye parvatāḥ pradiśo diśaś ca /
ṚVKh, 4, 12, 1.1 yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
ṚVKh, 4, 12, 2.1 upa maitu mayobhuvam ūrjaṃ caujaś ca pipratīḥ /
ṚVKh, 4, 12, 2.1 upa maitu mayobhuvam ūrjaṃ caujaś ca pipratīḥ /