Occurrences

Vasiṣṭhadharmasūtra

Vasiṣṭhadharmasūtra
VasDhS, 1, 20.1 gurutalpaṃ surāpānaṃ bhrūṇahatyā brāhmaṇasuvarṇāpaharaṇaṃ patitasaṃyogaś ca //
VasDhS, 1, 24.1 tisro brāhmaṇasya bhāryā varṇānupūrveṇa dve rājanyasya ekaikā vaiśyaśūdrayoḥ //
VasDhS, 1, 39.1 trayo varṇā brāhmaṇasya nirdeśena varteran //
VasDhS, 1, 40.1 brāhmaṇo dharmān prabrūyāt //
VasDhS, 1, 43.1 anyatra brāhmaṇāt //
VasDhS, 1, 45.1 brāhmaṇo vedam āḍhyaṃ karoti brāhmaṇa āpada uddharati tasmād brāhmaṇo 'nādyaḥ /
VasDhS, 1, 45.1 brāhmaṇo vedam āḍhyaṃ karoti brāhmaṇa āpada uddharati tasmād brāhmaṇo 'nādyaḥ /
VasDhS, 1, 45.1 brāhmaṇo vedam āḍhyaṃ karoti brāhmaṇa āpada uddharati tasmād brāhmaṇo 'nādyaḥ /
VasDhS, 2, 1.1 catvāro varṇā brāhmaṇakṣatriyavaiśyaśūdrāḥ //
VasDhS, 2, 2.1 trayo varṇā dvijātayo brāhmaṇakṣatriyavaiśyāḥ //
VasDhS, 2, 5.2 dvayam u ha vai puruṣasya reto brāhmaṇasyordhvaṃ nābher adhastād avācīnam anyat tad yad ūrdhvaṃ nābhes tena haitat prajā jāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
VasDhS, 2, 5.2 dvayam u ha vai puruṣasya reto brāhmaṇasyordhvaṃ nābher adhastād avācīnam anyat tad yad ūrdhvaṃ nābhes tena haitat prajā jāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
VasDhS, 2, 8.1 vidyā ha vai brāhmaṇam ājagāma gopāya māṃ śevadhis te 'ham asmi /
VasDhS, 2, 13.1 ṣaṭ karmāṇi brāhmaṇasya //
VasDhS, 2, 27.3 tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayād iti //
VasDhS, 2, 40.1 brāhmaṇarājanyau vārdhuṣī na dadyātām //
VasDhS, 3, 3.1 nānṛg brāhmaṇo bhavati na vaṇiṅ na kuśīlavaḥ /
VasDhS, 3, 10.1 brāhmaṇātikramo nāsti vipre vedavivarjite /
VasDhS, 3, 14.1 brāhmaṇaś ced adhigacchet ṣaṭsu karmasu vartamāno na rājā haret //
VasDhS, 3, 24.1 ātmatrāṇe varṇasaṃvarge brāhmaṇavaiśyau śastram ādadīyātām //
VasDhS, 3, 31.1 hṛdayaṅgamābhir adbhir abudbudābhir aphenābhir brāhmaṇaḥ //
VasDhS, 4, 2.1 brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ /
VasDhS, 4, 4.1 gāyatryā brāhmaṇam asṛjata triṣṭubhā rājanyaṃ jagatyā vaiśyaṃ na kenacicchandasā śūdram ity asaṃskāryo vijñāyate //
VasDhS, 4, 9.1 athāpi brāhmaṇāya vā rājanyāya vābhyāgatāya mahokṣāṇaṃ vā mahājaṃ vā paced evam asmā ātithyaṃ kurvantīti //
VasDhS, 4, 28.1 brāhmaṇo daśarātreṇa //
VasDhS, 6, 4.1 ācārahīnasya tu brāhmaṇasya vedāḥ ṣaḍaṅgās tv akhilāḥ sayajñāḥ /
VasDhS, 6, 11.1 praty agniṃ prati sūryaṃ ca prati gāṃ prati brāhmaṇam /
VasDhS, 6, 23.2 vidyā vijñānam āstikyam etad brāhmaṇalakṣaṇam //
VasDhS, 6, 24.1 dīrghavairam asūyā cāsatyaṃ brāhmaṇadūṣaṇam /
VasDhS, 6, 25.2 pratigrahe saṃkucitāgrahastās te brāhmaṇās tārayituṃ samarthāḥ //
VasDhS, 6, 43.2 te śiṣṭā brāhmaṇā jñeyāḥ śrutipratyakṣahetavaḥ //
VasDhS, 6, 44.2 na suvṛttaṃ na durvṛttaṃ veda kaścit sa brāhmaṇaḥ //
VasDhS, 6, 45.1 sa brāhmaṇa iti //
VasDhS, 8, 6.1 yasya nāśnāti vāsārthī brāhmaṇo gṛham āgataḥ /
VasDhS, 8, 7.1 ekarātraṃ tu nivasann atithir brāhmaṇaḥ smṛtaḥ /
VasDhS, 8, 17.2 ṛtau ca gacchan vidhivacca juhvan na brāhmaṇaś cyavate brahmalokāt //
VasDhS, 10, 24.1 brāhmaṇakule yāvallabheta tad bhuñjīta sāyaṃ prātar madhumāṃsavarjam //
VasDhS, 10, 31.1 yajñopavīty udakamaṇḍaluhastaḥ śucir brāhmaṇo vṛṣalānnavarjī na hīyate brahmalokād brahmalokād iti //
VasDhS, 11, 13.2 vaiśvānaraḥ praviśaty atithir brāhmaṇo gṛhaṃ tasmād apa ānayanty annaṃ varṣābhyas tāṃ hi śāntiṃ janā vidur iti //
VasDhS, 11, 17.1 pūrvedyur brāhmaṇān saṃnipātya yatīn gṛhasthān sādhūn vāpariṇatavayaso 'vikarmasthāñ śrotriyān aśiṣyān anantevāsinaḥ //
VasDhS, 11, 28.1 satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasaṃpadam /
VasDhS, 11, 29.1 api vā bhojayed ekaṃ brāhmaṇaṃ vedapāragam /
VasDhS, 11, 41.2 devabrāhmaṇasampannam abhinandanti pūrvajāḥ //
VasDhS, 11, 44.1 dravyadeśabrāhmaṇasaṃnidhāne vākālaniyamaḥ //
VasDhS, 11, 45.1 avaśyaṃ brāhmaṇo 'gnīn ādadhīta //
VasDhS, 11, 48.2 tribhir ṛṇair ṛṇavān brāhmaṇo jāyata iti /
VasDhS, 11, 49.1 garbhāṣṭameṣu brāhmaṇam upanayīta //
VasDhS, 11, 52.1 pālāśo vā daṇḍo brāhmaṇasya //
VasDhS, 11, 55.1 keśasaṃmito brāhmaṇasya //
VasDhS, 11, 58.1 mauñjī raśanā brāhmaṇasya //
VasDhS, 11, 61.1 kṛṣṇājinam uttarīyaṃ brāhmaṇasya //
VasDhS, 11, 64.1 śuklam ahataṃ vāso brāhmaṇasya //
VasDhS, 11, 68.1 bhavatpūrvāṃ brāhmaṇo bhikṣāṃ yācet //
VasDhS, 11, 71.1 ā ṣoḍaśād brāhmaṇasya nātītaḥ kālaḥ //
VasDhS, 12, 28.1 nāgniṃ brāhmaṇaṃ cāntareṇa vyapeyāt //
VasDhS, 12, 30.1 na brāhmaṇayor anujñāpya vā //
VasDhS, 12, 47.1 prājāpatye muhūrte brāhmaṇaḥ kāṃścin niyamān anutiṣṭhed anutiṣṭhed iti //
VasDhS, 13, 4.1 brāhmaṇān svastivācya dadhi prāśya tato 'dhyāyān upākurvīran //
VasDhS, 13, 16.3 pratigṛhyāpy anadhyāyaḥ pāṇyāsyā brāhmaṇāḥ smṛtā iti //
VasDhS, 13, 55.1 śastraṃ viṣaṃ surā cāpratigṛhyāṇi brāhmaṇasya //
VasDhS, 14, 24.2 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
VasDhS, 17, 47.1 yadi brāhmaṇasya brāhmaṇīkṣatriyāvaiśyāsu putrāḥ syuḥ //
VasDhS, 17, 84.1 na tu brāhmaṇasya rājā haret //
VasDhS, 18, 8.1 ekāntarādvyantarātryantarāsu jātā brāhmaṇakṣatriyavaiśyair ambaṣṭhograniṣādā bhavanti //
VasDhS, 20, 23.1 bhrūṇahanaṃ vakṣyāmo brāhmaṇaṃ hatvā bhrūṇahā bhavaty avijñātaṃ ca garbham //
VasDhS, 20, 27.1 rājārthe brāhmaṇārthe vā saṃgrāme 'bhimukham ātmānaṃ ghātayet //
VasDhS, 20, 41.1 brāhmaṇasuvarṇaharaṇe prakīrya keśān rājānam abhidhāvet steno 'smi bho śāstu māṃ bhavān iti tasmai rājaudumbaraṃ śastraṃ dadyāt tenātmānaṃ pramāpayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 21, 12.1 brāhmaṇakṣatriyaviśāṃ striyaḥ śūdreṇa saṃgatāḥ /
VasDhS, 21, 16.1 brāhmaṇaś ced aprekṣāpūrvaṃ brāhmaṇadārān abhigacched anivṛttadharmakarmaṇaḥ kṛcchro nivṛttadharmakarmaṇo 'tikṛcchraḥ //
VasDhS, 21, 16.1 brāhmaṇaś ced aprekṣāpūrvaṃ brāhmaṇadārān abhigacched anivṛttadharmakarmaṇaḥ kṛcchro nivṛttadharmakarmaṇo 'tikṛcchraḥ //
VasDhS, 23, 31.1 brāhmaṇas tu śunā daṣṭo nadīṃ gatvā samudragām /
VasDhS, 23, 39.1 brāhmaṇam anṛtenābhiśaṃsya patanīyenopapatanīyena vā māsam abbhakṣaḥ śuddhavatīr āvartayet //
VasDhS, 26, 11.1 jāpyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ /
VasDhS, 26, 11.2 kuryād anyaṃ na vā kuryān maitro brāhmaṇa ucyate //
VasDhS, 26, 13.2 evaṃ jāpyaparo nityaṃ brāhmaṇaḥ saṃpradīpyate //
VasDhS, 26, 19.1 vidyātapobhyāṃ saṃyuktaṃ brāhmaṇaṃ japanaityakam /
VasDhS, 27, 11.2 trirātraṃ śaṅkhapuṣpīṃ ca brāhmaṇaḥ payasā saha //
VasDhS, 28, 18.1 vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇān sapta pañca vā /
VasDhS, 30, 2.1 brāhmaṇo bhavaty agniḥ //
VasDhS, 30, 3.1 agnir vai brāhmaṇa iti śruteḥ //
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //
VasDhS, 30, 7.2 variṣṭham agnihotrāt tu brāhmaṇasya mukhe hutam //